ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [71]  Rājagahe  viharati veḷuvane ... Atha kho āyasmā sārīputto
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    rājagahaṃ    piṇḍāya
pāvisi   .   atha   kho   āyasmato  sārīputtassa  etadahosi  atippago
kho   tāva   rājagahe   piṇḍāya   carituṃ  yannūnāhaṃ  yena  aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkameyyanti   .   atha  kho  āyasmā
sārīputto   yena   aññatitthiyānaṃ   paribbājakānaṃ  ārāmo  tenupasaṅkami
@Footnote: 1 Ma. kusobbhe. Yu. kusabbhe. evamuparipi .   2 Yu. sāgaraṃ.
Upasaṅkamitvā    tehi    aññatitthiyehi   paribbājakehi   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [72]  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ sārīputtaṃ te aññatitthiyā
paribbājakā      etadavocuṃ      santāvuso      sārīputta     eke
samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ   dukkhaṃ   paññapenti   .   santi
panāvuso    sārīputta    eke    samaṇabrāhmaṇā   kammavādā   parakataṃ
dukkhaṃ   paññapenti   .   santāvuso   sārīputta   eke  samaṇabrāhmaṇā
kammavādā    sayaṃkatañca    parakatañca    dukkhaṃ    paññapenti   .   santi
panāvuso    sārīputta   eke   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ
aparakāraṃ   adhicca   samuppannaṃ   dukkhaṃ   paññapenti   .   idha  panāvuso
sārīputta   samaṇo   gotamo   kiṃvādī   kimakkhāyī  kathaṃ  byākaramānā  ca
mayaṃ   vuttavādino   ceva   samaṇassa   gotamassa   assāma  na  ca  samaṇaṃ
gotamaṃ   abhūtena   abbhācikkheyyāma   dhammassa  cānudhammaṃ  byākareyyāma
na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [73]   Paṭiccasamuppannaṃ   kho   āvuso  dukkhaṃ  vuttaṃ  bhagavatā  kiṃ
paṭicca   phassaṃ   paṭicca   iti   vadaṃ  vuttavādī  ceva  bhagavato  assa  na
ca   bhagavantaṃ   abhūtena   abbhācikkheyya  dhammassa  cānudhammaṃ  byākareyya
na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
     {73.1}  Tatrāvuso  ye  te  samaṇabrāhmaṇā  kammavādā  sayaṃkataṃ
dukkhaṃ   paññapenti  tadapi  phassapaccayā  .  yepi  te  .pe.  yepi  te
.pe.   Yepi   te   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ  aparakāraṃ
adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā.
     {73.2}  Tatrāvuso  ye  te  samaṇabrāhmaṇā  kammavādā  sayaṃkataṃ
dukkhaṃ   paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti  1-  netaṃ
ṭhānaṃ   vijjati   .  yepi  te  samaṇabrāhmaṇā  kammavādā  parakataṃ  dukkhaṃ
paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati.
Yepi   te   samaṇabrāhmaṇā   kammavādā   sayaṃkatañca   parakatañca   dukkhaṃ
paññapenti   te   vata   aññatra   phassā   paṭisaṃvedayantīti  netaṃ  ṭhānaṃ
vijjati   .   yepi  te  samaṇabrāhmaṇā  kammavādā  asayaṃkāraṃ  aparakāraṃ
adhicca    samuppannaṃ   dukkhaṃ   paññapenti   te   vata   aññatra   phassā
paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti.
     [74]  Assosi  kho  āyasmā  ānando  āyasmato sārīputtassa
tehi   aññatitthiyehi   paribbājakehi   saddhiṃ   imaṃ  kathāsallāpaṃ  .  atha
kho   āyasmā   ānando   rājagahe   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhīvādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā    ānando    yāvatako    āyasmato    sārīputtassa   tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    ahosi    kathāsallāpo    taṃ
sabbaṃ bhagavato ārocesi.
     [75]   Sādhu  sādhu  ānanda  yathātaṃ  sārīputto  ca  2-  sammā
@Footnote: 1 Ma. Yu. paṭisaṃvedissantīti. evamuparipi .   2 Ma. Yu. casaddo natthi.
@evamīdisesu ṭhānesu.
Byākaramāno    byākareyya    .    paṭiccasamuppannaṃ    kho    ānanda
dukkhaṃ   vuttaṃ  mayā  kiṃ  paṭicca  phassaṃ  paṭicca  iti  vadaṃ  vuttavādī  ceva
me   assa   na   ca   maṃ   abhūtena  abbhācikkheyya  dhammassa  cānudhammaṃ
byākareyya   na   ca   koci   sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ
āgaccheyya   .   tatrānanda   ye   te   samaṇabrāhmaṇā   kammavādā
sayaṃkataṃ   dukkhaṃ   paññapenti   tadapi   phassapaccayā  .  yepi  te  .pe.
Yepi   te   .pe.   yepi   te  samaṇabrāhmaṇā  kammavādā  asayaṃkāraṃ
aparakāraṃ      adhicca     samuppannaṃ     dukkhaṃ     paññapenti     tadapi
phassapaccayā.
     {75.1}  Tatrānanda  yepi  te  samaṇabrāhmaṇā  kammavādā sayaṃkataṃ
dukkhaṃ  paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti  netaṃ  ṭhānaṃ
vijjati  .  yepi  te  .pe.  yepi  te  .pe. Yepi te samaṇabrāhmaṇā
kammavādā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ  dukkhaṃ  paññapenti
te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati.
     [76]   Ekamidāhaṃ   ānanda   samayaṃ   idheva  rājagahe  viharāmi
veḷuvane    kalandakanivāpe   .   atha   khvāhaṃ   ānanda   pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ  1-  piṇḍāya  pāvisiṃ  .  tassa
mayhaṃ   ānanda   etadahosi   atippago   kho  tāva  rājagahe  piṇḍāya
carituṃ    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ   ārāmo
tenupasaṅkameyyanti.
     {76.1}  Atha  khvāhaṃ  ānanda  yena  aññatitthiyānaṃ  paribbājakānaṃ
ārāmo     tenupasaṅkamiṃ     upasaṅkamitvā     tehi     aññatitthiyehi
@Footnote: 1 Yu. rājagahe.
Paribbājakehi     saddhiṃ     sammodiṃ     sammodanīyaṃ    kathaṃ    sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃ  .  ekamantaṃ  nisinnaṃ  kho  maṃ  ānanda
te    aññatitthiyā    paribbājakā    etadavocuṃ    santāvuso   gotama
eke    samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ    dukkhaṃ    paññapenti
santi   panāvuso   gotama   eke   samaṇabrāhmaṇā   kammavādā  parakataṃ
dukkhaṃ    paññapenti    santāvuso    gotama    eke    samaṇabrāhmaṇā
kammavādā     sayaṃkatañca     parakatañca     dukkhaṃ    paññapenti    santi
panāvuso    gotama    eke    samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ
aparakāraṃ   adhicca   samuppannaṃ  dukkhaṃ  paññapenti  .  idha  no  āyasmā
gotamo   kiṃvādī   kimakkhāyī   kathaṃ   byākaramānā  ca  mayaṃ  vuttavādino
ceva   āyasmato   gotamassa   assāma   na   ca   āyasmantaṃ   gotamaṃ
abhūtena    abbhācikkheyyāma   dhammassa   cānudhammaṃ   byākareyyāma   na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
     {76.2}   Evaṃ  vuttāhaṃ  ānanda  te  aññatitthiye  paribbājake
etadavocaṃ   paṭiccasamuppannaṃ  kho  āvuso  dukkhaṃ  vuttaṃ  mayā  kiṃ  paṭicca
phassaṃ  paṭicca  iti  vadaṃ  vuttavādī  ceva  me  assa  na  ca  maṃ  abhūtena
abbhācikkheyya    dhammassa    cānudhammaṃ    byākareyya   na   ca   koci
sahadhammiko    vādānupāto    gārayhaṃ   ṭhānaṃ   āgaccheyya   1-  .
Tatrāvuso    ye    te   samaṇabrāhmaṇā   kammavādā   sayaṃkataṃ   dukkhaṃ
paññapenti   tadapi   phassapaccayā   .   yepi   te   .pe.  yepi  te
@Footnote: 1 Ma. Yu. itisaddo dissati.
.pe.   Yepi   te   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ  aparakāraṃ
adhicca   samuppannaṃ   dukkhaṃ  paññapenti  tadapi  phassapaccayā  .  tatrāvuso
ye    te    samaṇabrāhmaṇā   kammavādā   sayaṃkataṃ   dukkhaṃ   paññapenti
te   vata   aññatra   phassā   paṭisaṃvedayantīti   netaṃ  ṭhānaṃ  vijjati .
Yepi   te   .pe.   yepi   te   .pe.   yepi  te  samaṇabrāhmaṇā
kammavādā     asayaṃkāraṃ     aparakāraṃ     adhicca    samuppannaṃ    dukkhaṃ
paññapenti   te   vata   aññatra   phassā   paṭisaṃvedayantīti  netaṃ  ṭhānaṃ
vijjatīti.
     [77]   Acchariyaṃ  bhante  abbhūtaṃ  bhante  yatra  hi  nāma  ekena
padena   sabbo   attho   vutto   bhavissati   siyā   nu   kho   bhante
esevattho  vitthārena  vuccamāno  gambhīro  ceva  assa  gambhīrāvabhāso
cāti. Tenahānanda taññevettha paṭibhātūti.
     [78]  Sace  maṃ  bhante  evaṃ  puccheyyuṃ  jarāmaraṇaṃ āvuso ānanda
kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti  .  evaṃ  puṭṭho  1-  ahaṃ  bhante
evaṃ   byākareyyaṃ   jarāmaraṇaṃ   kho   āvuso   jātinidānaṃ  jātisamudayaṃ
jātijātikaṃ    jātippabhavanti   .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
byākareyyaṃ.
     {78.1}  Sace  maṃ  bhante  evaṃ  puccheyyuṃ jāti panāvuso ānanda
kiṃnidānā   kiṃsamudayā  kiṃjātikā  kiṃpabhavāti  .  evaṃ  puṭṭho  ahaṃ  bhante
evaṃ    byākareyyaṃ    jāti   kho   āvuso   bhavanidānā   bhavasamudayā
bhavajātikā    bhavappabhavāti    .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
@Footnote: 1 Ma. puṭṭhohaṃ. Yu. puṭṭhāhambhante. evamuparipi.
Byākareyyaṃ.
     {78.2}  Sace  maṃ  bhante  evaṃ  puccheyyuṃ bhavo panāvuso ānanda
kiṃnidāno   kiṃsamudayo  kiṃjātiko  kiṃpabhavoti  .  evaṃ  puṭṭho  ahaṃ  bhante
evaṃ  byākareyyaṃ  bhavo  kho  āvuso  upādānanidāno  upādānasamudayo
upādānajātiko   upādānappabhavoti  .  evaṃ  puṭṭho  ahaṃ  bhante  evaṃ
byākareyyaṃ.
     {78.3}  Sace  maṃ  bhante evaṃ puccheyyuṃ upādānaṃ panāvuso .pe.
Taṇhā  panāvuso  .pe.  vedanā  panāvuso  .pe.  sace maṃ bhante evaṃ
puccheyyuṃ   phasso   panāvuso   ānanda   kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavoti  .  evaṃ  puṭṭho ahaṃ bhante evaṃ byākareyyaṃ phasso kho āvuso
saḷāyatananidāno           saḷāyatanasamudayo           saḷāyatanajātiko
saḷāyatanappabhavo  1-  channaṃ tveva āvuso phassāyatanānaṃ asesavirāganirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā   upādānanirodho   upādānanirodhā  bhavanirodho  bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti   .  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hotīti .
Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 38-44. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=71&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=71&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=71&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=71&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1423              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1423              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :