ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [692]  Ekamantaṃ  nisinno  kho  āyasmā  sārīputto  āyasmantaṃ
mahāmoggallānaṃ  etadavoca  vippasannāni  kho  te  āvuso  moggallāna
indriyāni    parisuddho   mukhavaṇṇo   pariyodāto   santena   nūnāyasmā
mahāmoggallāno   ajja   vihārena   vihāsīti   .  oḷārikena  khvāhaṃ
āvuso   ajja   vihārena  vihāsiṃ  apica  me  ahosi  dhammī  kathāti .
Kena   saddhiṃ   panāyasmato  mahāmoggallānassa  ahosi  dhammī  kathāti .
Bhagavatā   kho  me  āvuso  saddhiṃ  ahosi  dhammī  kathāti  .  dūre  kho
āvuso   bhagavā   etarahi   sāvatthiyaṃ  viharati  jetavane  anāthapiṇḍikassa
ārāme   kinnu   kho   āyasmā   mahāmoggallāno  bhagavantaṃ  iddhiyā
upasaṅkami    udāhu    bhagavā    āyasmantaṃ   mahāmoggallānaṃ   iddhiyā
upasaṅkamīti   .   na   khvāhaṃ   āvuso   bhagavantaṃ   iddhiyā   upasaṅkamiṃ
napi   maṃ   bhagavā   iddhiyā   upasaṅkami   apica   me   yāvatā  bhagavā
ettāvatā   dibbacakkhuṃ   1-   visujjhi   dibbā  ca  sotadhātu  bhagavatopi
yāvatāhaṃ  ettāvatā  dibbacakkhuṃ  1-  visujjhi  dibbā  ca  sotadhātūti .
Yathākathaṃ    panāyasmato    mahāmoggallānassa   bhagavatā   saddhiṃ   ahosi
dhammī kathāti.



             The Pali Tipitaka in Roman Character Volume 16 page 320-321. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=692&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=692&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=692&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=692&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=692              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5682              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5682              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :