ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [679]   Evameva  kho  bhikkhave  idha  therā  bhikkhū  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   gāmaṃ  vā  nigamaṃ  vā  piṇḍāya  pavisanti
te   tattha   dhammaṃ   bhāsanti  tesaṃ  gihī  pasannā  pasannākāraṃ  karonti
te   taṃ  lābhaṃ  agadhitā  amucchitā  anajjhāpannā  3-  ādīnavadassāvino
nissaraṇapaññā    paribhuñjanti   tesantaṃ   vaṇṇāya   ceva   hoti   balāya
ca   na   ca  tatonidānaṃ  maraṇaṃ  vā  nigacchanti  maraṇamattaṃ  vā  dukkhaṃ .
Tesaññeva   kho   pana   bhikkhave   therānaṃ  bhikkhūnaṃ  anusikkhamānā  navā
bhikkhū    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    gāmaṃ    vā
nigamaṃ   vā   piṇḍāya   pavisanti   te  tattha  dhammaṃ  bhāsanti  tesaṃ  gihī
pasannā    pasannākāraṃ   karonti   te   taṃ   lābhaṃ   gadhitā   mucchitā
ajjhāpannā        4-       anādīnavadassāvino       anissaraṇapaññā
paribhuñjanti   tesantaṃ   neva   vaṇṇāya   hoti   na   balāya  tatonidānaṃ
maraṇaṃ   vā   nigacchanti   maraṇamattaṃ   vā   dukkhaṃ  .  tasmātiha  bhikkhave
evaṃ   sikkhitabbaṃ   agadhitā   amucchitā   anajjhāpannā  ādīnavadassāvino
nissaraṇapaññā      paribhuñjissāmāti      evañhi      vo     bhikkhave
@Footnote: 1 Ma. Yu. bhiṅkacchāpā .  2 Yu. saṅkharitvā .  3 Ma. anajjhopannā.
@4 Ma. ajjhopannā. evamuparipi.
Sikkhitabbanti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 314-315. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=679&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=679&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=679&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=679&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=679              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5617              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5617              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :