ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [65]  Sāvatthiyaṃ  viharati  ...  dasabalasamannāgato bhikkhave tathāgato
catūhi   ca   vesārajjehi  samannāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti  iti  rūpaṃ  iti  rūpassa  samudayo
iti   rūpassa   atthaṅgamo   iti   vedanā  iti  vedanāya  samudayo  iti
Vedanāya    atthaṅgamo   iti   saññā   iti   saññāya   samudayo   iti
saññāya   atthaṅgamo   iti   saṅkhārā   iti   saṅkhārānaṃ  samudayo  iti
saṅkhārānaṃ    atthaṅgamo    iti   viññāṇaṃ   iti   viññāṇassa   samudayo
iti    viññāṇassa    atthaṅgamo    iti    imasmiṃ    sati   idaṃ   hoti
imassuppādā   idaṃ   uppajjati   imasmiṃ   asati   idaṃ  na  hoti  imassa
nirodhā   idaṃ   nirujjhati  yadidaṃ  avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ      .pe.      evametassa      kevalassa     dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hoti.
     [66]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo  uttāno vivaṭo
pakāsito   chinnapilotiko   .   evaṃ   svākkhāte  kho  bhikkhave  mayā
dhamme     uttāne    vivaṭe    pakāsite    chinnapilotike    alameva
saddhāpabbajitena   kulaputtena  viriyaṃ  ārabhituṃ  kāmaṃ  taco  ca  nahāru  ca
aṭṭhi   ca   avasissatu   sarīre   upasussatu  maṃsalohitaṃ  yantaṃ  purisathāmena
purisaviriyena   purisaparakkamena  pattabbaṃ  na  taṃ  apāpuṇitvā  purisassa  1-
viriyassa saṇṭhānaṃ bhavissatīti.
     {66.1}   Dukkhaṃ   bhikkhave   kusīto   viharati  vokiṇṇo  pāpakehi
akusalehi   dhammehi   mahantañca   sadatthaṃ   parihāpeti   .  āraddhaviriyo
ca    kho    bhikkhave   sukhaṃ   viharati   pavivitto   pāpakehi   akusalehi
dhammehi     mahantañca     sadatthaṃ     paripūreti    .    na    bhikkhave
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Hīnena   aggassa   patti  hoti  aggena  ca  kho  [1]-  aggassa  patti
hoti. Maṇḍapeyyamidaṃ bhikkhave brahmacariyaṃ satthā sammukhībhūto.
     [67]   Tasmātiha   bhikkhave   viriyaṃ  ārabhatha  appattassa  pattiyā
anadhigatassa    adhigamāya   asacchikatassa   sacchikiriyāya   evaṃ   no   ayaṃ
amhākaṃ   pabbajjā   avaṃkatā   2-  avañjhā  bhavissati  saphalā  saudrayā
yesaṃ  3-  mayaṃ  paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
tesaṃ    te    kārā    amhesu   mahapphalā   bhavissanti   mahānisaṃsāti
evaṃ   hi   vo   bhikkhave   sikkhitabbaṃ   .   attatthaṃ  vā  hi  bhikkhave
sampassamānena  alameva  appamādena  sampādetuṃ . Paratthaṃ vā hi bhikkhave
sampassamānena   alameva   appamādena  sampādetuṃ  .  ubhayatthaṃ  vā  hi
bhikkhave sampassamānena alameva appamādena sampādetunti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 33-35. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=65&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=65&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=65&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=65&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=65              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1099              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1099              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :