ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [60]   Sāvatthiyaṃ   viharati  ...  paṭiccasamuppādañca  vo  bhikkhave
desessāmi    paṭiccasamuppanne    ca    dhamme    taṃ   suṇātha   sādhukaṃ
manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paccassosuṃ.
     [61]   Bhagavā   etadavoca  katamo  ca  bhikkhave  paṭiccasamuppādo
jātipaccayā   bhikkhave   jarāmaraṇaṃ  uppādā  vā  tathāgatānaṃ  anuppādā
vā    tathāgatānaṃ    ṭhitāva   sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā
idappaccayatā   taṃ   tathāgato   abhisambujjhati   abhisameti   abhisambujjhitvā
abhisametvā  ācikkhati  deseti  paññapeti  1-  paṭṭhapeti  vivarati  vibhajati
uttānīkaroti   passathāti   cāha   .   jātipaccayā   bhikkhave  jarāmaraṇaṃ
.pe.  bhavapaccayā  bhikkhave  jāti ... Upādānapaccayā bhikkhave bhavo ...
Taṇhāpaccayā  bhikkhave  upādānaṃ  ... Vedanāpaccayā bhikkhave taṇhā ...
Phassapaccayā  bhikkhave  vedanā  ...  saḷāyatanapaccayā bhikkhave phasso ...
Nāmarūpapaccayā    bhikkhave   saḷāyatanaṃ   ...   viññāṇapaccayā   bhikkhave
nāmarūpaṃ  ...  saṅkhārapaccayā bhikkhave viññāṇaṃ ... Avijjāpaccayā bhikkhave
saṅkhārā   uppādā   vā   tathāgatānaṃ   anuppādā   vā   tathāgatānaṃ
ṭhitāva    sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā   idappaccayatā   taṃ
tathāgato     abhisambujjhati    abhisameti    abhisambujjhitvā    abhisametvā
@Footnote: 1 Ma. Yu. paññāpeti. evamuparipi.

--------------------------------------------------------------------------------------------- page31.

Ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti passathāti cāha . avijjāpaccayā bhikkhave saṅkhārā . iti kho bhikkhave yā tatra tathatā avitathatā anaññathatā idappaccayatā ayaṃ vuccati bhikkhave paṭiccasamuppādo. [62] Katame ca bhikkhave paṭiccasamuppannā dhammā jarāmaraṇaṃ bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ . jāti bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . bhavo bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo . upādānaṃ bhikkhave .pe. taṇhā bhikkhave ... vedanā bhikkhave ... phasso bhikkhave ... saḷāyatanaṃ bhikkhave ... nāmarūpaṃ bhikkhave ... viññāṇaṃ bhikkhave ... saṅkhārā bhikkhave ... avijjā bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . ime vuccanti bhikkhave paṭiccasamuppannā dhammā. [63] Yato kho bhikkhave ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhā honti sova 1- pubbantaṃ vā upadhāvissati ahosiṃ nu khvāhaṃ atītamaddhānaṃ nanu kho ahosiṃ atītamaddhānaṃ kiṃ nu kho ahosiṃ atītamaddhānaṃ kathaṃ nu kho ahosiṃ atītamaddhānaṃ kiṃ hutvā kiṃ @Footnote: 1 Ma. Yu. so vata.

--------------------------------------------------------------------------------------------- page32.

Ahosiṃ nu khvāhaṃ atītamaddhānanti aparantaṃ vā upadhāvissati bhavissāmi nu khvāhaṃ anāgatamaddhānaṃ nanu kho bhavissāmi anāgatamaddhānaṃ kiṃ nu kho bhavissāmi anāgatamaddhānaṃ kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāmi nu khvāhaṃ anāgatamaddhānanti etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṃkathī bhavissati ahaṃ nu khosmi no nu khosmi kiṃ nu khosmi kathaṃ nu khosmi ayaṃ nu kho satto kuto āgato so kuhiṃ gāmī 1- bhavissatīti netaṃ ṭhānaṃ vijjati taṃ kissa hetu tathā hi bhikkhave ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti. Dasamaṃ. Āhāravaggo dutiyo. Tassa uddānaṃ āhāraphaggunañceva 2- dve ca samaṇabrāhmaṇā kaccānagottaṃ 3- dhammakathikaṃ acelaṃ timbarukkhena ca bālapaṇḍitañceva 4- dasamo paccayena cāti. ------------ @Footnote: 1 Ma. gamissatīti . 2 Ma. Yu. āhāraṃ phagguno ceva . 3 Yu. kaccāyanagotto. @4 Ma. bālapaṇḍitato ceva. Yu. bālena paṇḍito ceva.


             The Pali Tipitaka in Roman Character Volume 16 page 30-32. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=60&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=60&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=60&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=60&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=60              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1017              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :