ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [57]  Sāvatthiyaṃ  viharati  ...  avijjānīvaraṇassa  bhikkhave  bālassa
taṇhāya   saṃyuttassa   1-   evamayaṃ   kāyo  samudāgato  iti  ayañceva
kāyo   bahiddhā   ca   nāmarūpaṃ   itthetaṃ   dvayaṃ  dvayaṃ  paṭicca  phasso
saḷevāyatanāni   yehi   phuṭṭho   bālo   sukhadukkhaṃ  paṭisaṃvedayati  etesaṃ
vā   aññatarena   .   avijjānīvaraṇassa   bhikkhave   paṇḍitassa   taṇhāya
saṃyuttassa   evamayaṃ   kāyo  samudāgato  iti  ayañceva  kāyo  bahiddhā
ca   nāmarūpaṃ  itthetaṃ  dvayaṃ  dvayaṃ  paṭicca  phasso  saḷevāyatanāni  yehi
phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena.
@Footnote: 1 Ma. Yu. sampayuttassa. evamuparipi.

--------------------------------------------------------------------------------------------- page29.

[58] Tatra bhikkhave ko viseso ko adhippāyaso 1- kinnānākaraṇaṃ paṇḍitassa bālenāti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata me bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [59] Bhagavā etadavoca yāya ca bhikkhave avijjāya nivutassa bālassa yāya ca taṇhāya saṃyuttassa ayaṃ kāyo samudāgato sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā taṃ kissa hetu na hi bhikkhave bālo acari brahmacariyaṃ sammā dukkhakkhayāya tasmā bālo kāyassa bhedā kāyūpago hoti so kāyūpago samāno na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. {59.1} Yāya ca bhikkhave avijjāya nivutassa paṇḍitassa yāya ca taṇhāya saṃyuttassa ayaṃ kāyo samudāgato sā ceva avijjā paṇḍitassa pahīnā sā ca taṇhā parikkhīṇā taṃ kissa hetu acari bhikkhave paṇḍito brahmacariyaṃ sammā dukkhakkhayāya tasmā paṇḍito kāyassa bhedā na kāyūpago hoti so akāyūpago samāno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi . ayaṃ @Footnote: 1 Yu. adhippāyo. evamuparipi.

--------------------------------------------------------------------------------------------- page30.

Kho bhikkhave viseso ayaṃ adhippāyaso idannānākaraṇaṃ paṇḍitassa bālena yadidaṃ brahmacariyavāsoti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 28-30. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=57&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=57&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=57&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=57&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=978              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=978              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :