ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [489] Rājagahe viharati veḷuvane ... Atha kho āyasmā mahākassapo
yena   bhagavā   tenupasaṅkami   ...   ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ
mahākassapaṃ   bhagavā   etadavoca   ovada   kassapa  bhikkhū  karohi  kassapa
bhikkhūnaṃ  dhammiṃ  kathaṃ  ahaṃ  vā  kassapa  bhikkhū  ovadeyyaṃ  tvaṃ  vā ahaṃ vā
bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vāti.
     [490]  Dubbacā  kho  bhante  bhagavā etarahi bhikkhū dovacassakaraṇehi
dhammehi    samannāgatā    akkhamā   appadakkhiṇaggāhino   anusāsaniṃ  .
Yassakassaci    bhante   saddhā   natthi   kusalesu   dhammesu   hiri   natthi
kusalesu    dhammesu    ottappaṃ    natthi    kusalesu    dhammesu   viriyaṃ
natthi    kusalesu   dhammesu   paññā   natthi   kusalesu   dhammesu   tassa

--------------------------------------------------------------------------------------------- page243.

Yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi . seyyathāpi bhante kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva ca 1- vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho bhante yassakassaci saddhā natthi kusalesu dhammesu hiri natthi ... Ottappaṃ natthi ... viriyaṃ natthi ... paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi . assaddho purisapuggaloti bhante parihānametaṃ ahiriko purisapuggaloti bhante parihānametaṃ anottāpī purisapuggaloti bhante parihānametaṃ kusīto purisapuggaloti bhante parihānametaṃ duppañño purisapuggaloti bhante parihānametaṃ kodhano purisapuggaloti bhante parihānametaṃ upanāhī purisapuggaloti bhante parihānametaṃ na santi bhikkhū ovādakāti bhante parihānametaṃ. [491] Yassakassaci bhante saddhā atthi kusalesu dhammesu hiri atthi kusalesu dhammesu ottappaṃ atthi kusalesu dhammesu viriyaṃ atthi kusalesu dhammesu paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni . seyyathāpi bhante juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva ca 1- vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena @Footnote: 1 Ma. Yu. casaddo natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page244.

Evameva kho bhante yassakassaci saddhā atthi kusalesu dhammesu hiri atthi ... ottappaṃ atthi ... viriyaṃ atthi ... paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni . saddho purisapuggaloti bhante aparihānametaṃ hirimā purisapuggaloti bhante aparihānametaṃ ottāpī purisapuggaloti bhante aparihānametaṃ āraddhaviriyo purisapuggaloti bhante aparihānametaṃ paññavā purisapuggaloti bhante aparihānametaṃ akkodhano purisapuggaloti bhante aparihānametaṃ anupanāhī purisapuggaloti bhante aparihānametaṃ santi bhikkhū ovādakāti bhante aparihānametanti. [492] Sādhu sādhu kassapa yassakassaci [1]- saddhā natthi kusalesu dhammesu hiri natthi ... ottappaṃ natthi ... viriyaṃ natthi ... Paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi . seyyathāpi kassapa kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva ca vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho kassapa yassakassaci saddhā natthi kusalesu dhammesu hiri natthi ... ottappaṃ natthi ... Viriyaṃ natthi ... Paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi . @Footnote: 1 Ma. Yu. kassapa.

--------------------------------------------------------------------------------------------- page245.

Assaddho purisapuggaloti kassapa parihānametaṃ ahiriko .pe. Anottāpī .pe. kusīto .pe. duppañño .pe. kodhano .pe. Upanāhī purisapuggaloti kassapa parihānametaṃ na santi bhikkhū ovādakāti kassapa parihānametaṃ. [493] Yassakassaci kassapa saddhā atthi kusalesu dhammesu hiri atthi ... ottappaṃ atthi ... viriyaṃ atthi ... paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni . seyyathāpi kassapa juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva ca vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho kassapa yassakassaci saddhā atthi kusalesu dhammesu hiri atthi ... ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni . Saddho purisapuggaloti kassapa aparihānametaṃ hirimā .pe. Ottāpī .pe. āraddhaviriyo .pe. paññavā .pe. Akkodhano .pe. Anupanāhī purisapuggaloti kassapa aparihānametaṃ santi bhikkhū ovādakāti kassapa aparihānametanti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 242-245. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=489&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=489&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=489&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=489&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=489              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4354              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4354              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :