ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page214.

[426] Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha etadeva bhikkhave bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave mātumaraṇaṃ paccanubhūtaṃ tesaṃ vo mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave pitumaraṇaṃ paccanubhūtaṃ ... bhātumaraṇaṃ paccanubhūtaṃ ... bhaginimaraṇaṃ paccanubhūtaṃ ... Puttamaraṇaṃ paccanubhūtaṃ ... dhītumaraṇaṃ paccanubhūtaṃ ... ñātibyasanaṃ paccanubhūtaṃ ... bhogabyasanaṃ paccanubhūtaṃ ... dīgharattaṃ vo bhikkhave rogabyasanaṃ paccanubhūtaṃ tesaṃ vo rogabyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 214. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=426&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=426&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=426&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=426&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=426              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3945              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3945              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :