ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [416]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Catasso imā
bhikkhave   dhātuyo   katamā   catasso   paṭhavīdhātu  āpodhātu  tejodhātu
vāyodhātu  .  ye  hi  keci  bhikkhave  samaṇā  vā brāhmaṇā vā imāsaṃ
catunnaṃ     dhātūnaṃ    assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ
nappajānanti    na   mete   bhikkhave   samaṇā   vā   brāhmaṇā   vā
samaṇesu    vā    samaṇasammatā    brāhmaṇesu    vā   brāhmaṇasammatā
na   ca   pana   te   āyasmanto   sāmaññatthaṃ  vā  brāhmaññatthaṃ  vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [417]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
imāsaṃ   catunnaṃ   dhātūnaṃ   assādañca   ādīnavañca   nissaraṇañca  yathābhūtaṃ

--------------------------------------------------------------------------------------------- page210.

Pajānanti te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 209-210. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=416&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=416&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=416&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=416&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=416              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :