ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page180.

Dutiyavaggo dutiyo [352] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Sattimā bhikkhave dhātuyo katamā satta ābhādhātu subhādhātu 1- ākāsānañcāyatanadhātu viññāṇañcāyatanadhātu ākiñcaññāyatanadhātu nevasaññānāsaññāyatanadhātu saññāvedayitanirodhadhātu imā kho bhikkhave satta dhātuyoti . Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca yā cāyaṃ bhante ābhādhātu yā ca subhādhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu imā nu kho bhante dhātuyo kiṃ paṭicca paññāyantīti. [353] Yāyaṃ bhikkhu ābhādhātu ayaṃ dhātu andhakāraṃ paṭicca paññāyati . yāyaṃ bhikkhu subhādhātu ayaṃ dhātu asubhaṃ paṭicca paññāyati . yāyaṃ bhikkhu ākāsānañcāyatanadhātu ayaṃ dhātu rūpaṃ paṭicca paññāyati . yāyaṃ bhikkhu viññāṇañcāyatanadhātu ayaṃ dhātu ākāsānañcāyatanaṃ paṭicca paññāyati . yāyaṃ bhikkhu ākiñcaññāyatanadhātu ayaṃ dhātu viññāṇañcāyatanaṃ paṭicca paññāyati . yāyaṃ bhikkhu nevasaññānāsaññāyatanadhātu ayaṃ dhātu ākiñcaññāyatanaṃ paṭicca paññāyati . yāyaṃ bhikkhu saññāvedayitanirodhadhātu ayaṃ dhātu nirodhaṃ paṭicca paññāyatīti . yā @Footnote: 1 Ma. Yu. subhadhātu. evamuparipi.

--------------------------------------------------------------------------------------------- page181.

Cāyaṃ bhante ābhādhātu yā ca subhādhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu imā nu kho bhante dhātuyo kathaṃ samāpatti pattabbāti. [354] Yā cāyaṃ bhikkhu ābhādhātu yā ca subhādhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu imā dhātuyo saññāsamāpatti pattabbā . yāyaṃ bhikkhu nevasaññānāsaññāyatanadhātu ayaṃ dhātu saṅkhārāvasesasamāpatti pattabbā . yāyaṃ bhikkhu saññāvedayitanirodhadhātu ayaṃ dhātu nirodhasamāpatti pattabbāti . Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 180-181. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=352&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=352&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=352&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=352&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=352              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3384              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3384              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :