ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [350]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Dhātunānattaṃ
bhikkhave    paṭicca    uppajjati    saññānānattaṃ   saññānānattaṃ   paṭicca
uppajjati  saṅkappanānattaṃ  phassa ... Vedanā ... Chanda ... Pariḷāha ...
Pariyesanānānattaṃ   paṭicca   uppajjati   lābhanānattaṃ   no   lābhanānattaṃ
paṭicca     uppajjati     pariyesanānānattaṃ     no    pariyesanānānattaṃ
paṭicca    uppajjati    pariḷāhanānattaṃ    no    pariḷāhanānattaṃ   paṭicca
uppajjati  chandanānattaṃ  vedanā ... Phassa ... Saṅkappa ... Saññānānattaṃ
no    saññānānattaṃ    paṭicca   uppajjati   dhātunānattaṃ   .   katamañca
bhikkhave    dhātunānattaṃ    .   rūpadhātu   .pe.   dhammadhātu   .   idaṃ
vuccati bhikkhave dhātunānattaṃ.
     [351]    Katamañca    bhikkhave   dhātunānattaṃ   paṭicca   uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
phassa ... Vedanā ... Chanda ... Pariḷāha ... Pariyesanā ... Lābhanānattaṃ
no   lābhanānattaṃ   paṭicca   uppajjati  pariyesanānānattaṃ  pariḷāha  ...
Chanda   ...   vedanā   ...  phassanānattaṃ  no  saṅkappanānattaṃ  paṭicca
uppajjati    saññānānattaṃ    no    saññānānattaṃ    paṭicca   uppajjati
dhātunānattaṃ   .   rūpadhātuṃ  bhikkhave  paṭicca  uppajjati  rūpasaññā  .pe.
Dhammadhātuṃ     paṭicca     uppajjati    dhammasaññā    dhammasaññaṃ    paṭicca
uppajjati    .pe.   dhammapariyesanā   dhammapariyesanaṃ   paṭicca   uppajjati
dhammalābho   no   dhammalābhaṃ   paṭicca   uppajjati   dhammapariyesanā   no
dhammapariyesanaṃ    paṭicca    uppajjati   dhammapariḷāho   no   dhammapariḷāhaṃ
paṭicca   uppajjati   dhammacchando   no   dhammacchandaṃ   paṭicca   uppajjati
dhammasamphassajā   vedanā   no   dhammasamphassajaṃ  vedanaṃ  paṭicca  uppajjati
dhammasamphasso    no    dhammasamphassaṃ   paṭicca   uppajjati   dhammasaṅkappo
no    dhammasaṅkappaṃ    paṭicca   uppajjati   dhammasaññā   no   dhammasaññaṃ
paṭicca uppajjati dhammadhātu.
     {351.1}   Evaṃ   kho   bhikkhave  dhātunānattaṃ  paṭicca  uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
phassa ... Vedanā ... Chanda ... Pariḷāha ... Pariyesanā ... Lābhanānattaṃ
no     lābhanānattaṃ    paṭicca    uppajjati    pariyesanānānattaṃ    no
pariyesanānānattaṃ      paṭicca     uppajjati     pariḷāhanānattaṃ     no
pariḷāhanānattaṃ    paṭicca    uppajjati   chandanānattaṃ   no   chandanānattaṃ
paṭicca    uppajjati    vedanānānattaṃ    no    vedanānānattaṃ   paṭicca
uppajjati     phassanānattaṃ    no    phassanānattaṃ    paṭicca    uppajjati
saṅkappanānattaṃ      no      saṅkappanānattaṃ      paṭicca     uppajjati
saññānānattaṃ       no      saññānānattaṃ      paṭicca      uppajjati
dhātunānattanti. Dasamaṃ.
                   Nānattavaggo paṭhamo.
                       Tassa uddānaṃ
         dhātu samphassañca 1-             no cetaṃ  vedanā apare duve
         etaṃ ajjhattapañcakaṃ             dhātusaññā ca 2- no cetaṃ
         phassassa 3- apare duve          etaṃ bāhirapañcakaṃ 4-.
                       ---------
@Footnote: 1 Ma. phassañca .  2 Yu. casaddo natthi .  3 Yu. phassena .  4 Ma. Yu.
@bāhirapañcakanti.



             The Pali Tipitaka in Roman Character Volume 16 page 177-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=350&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=350&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=350&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=350&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=350              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :