ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [309]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Jarāmaraṇaṃ
bhikkhave   ajānatā   apassatā   yathābhūtaṃ   jarāmaraṇe  yathābhūtaṃ  ñāṇāya
satthā   pariyesitabbo   jarāmaraṇasamudayaṃ   ajānatā   apassatā   yathābhūtaṃ
jarāmaraṇasamudaye      yathābhūtaṃ     ñāṇāya     satthā     pariyesitabbo
jarāmaraṇanirodhaṃ     ajānatā    apassatā    yathābhūtaṃ    jarāmaraṇanirodhe
yathābhūtaṃ   ñāṇāya   satthā   pariyesitabbo   jarāmaraṇanirodhāminiṃ   paṭipadaṃ
ajānatā    apassatā    yathābhūtaṃ    jarāmaraṇanirodhagāminiyā    paṭipadāya
yathābhūtaṃ ñāṇāya satthā pariyesitabboti.
               [sabbesaṃ evaṃ peyyālo] [1]-
jātiṃ  bhikkhave  ajānatā  apassatā  yathābhūtaṃ  ...  bhavaṃ bhikkhave ajānatā
apassatā   yathābhūtaṃ   ...   upādānaṃ   bhikkhave   ajānatā   apassatā
yathābhūtaṃ  ...  taṇhaṃ  bhikkhave  ajānatā  apassatā  yathābhūtaṃ  ... Vedanaṃ
bhikkhave   ajānatā   apassatā  yathābhūtaṃ  ...  phassaṃ  bhikkhave  ajānatā
apassatā  yathābhūtaṃ  ... Saḷāyatanaṃ bhikkhave ajānatā apassatā yathābhūtaṃ ...
Nāmarūpaṃ    bhikkhave    ajānatā   apassatā   yathābhūtaṃ   ...   viññāṇaṃ
bhikkhave  ajānatā  apassatā  yathābhūtaṃ  ...  saṅkhāre  bhikkhave ajānatā
apassatā   yathābhūtaṃ   saṅkhāresu  yathābhūtaṃ  ñāṇāya  satthā  pariyesitabbo
saṅkhārasamudayaṃ   ajānatā   apassatā   yathābhūtaṃ   saṅkhārasamudaye  yathābhūtaṃ
ñāṇāya    satthā   pariyesitabbo   saṅkhāranirodhaṃ   ajānatā   apassatā
@Footnote: 1 Ma. Yu. suttanto eko.
Yathābhūtaṃ    saṅkhāranirodhe    yathābhūtaṃ   ñāṇāya   satthā   pariyesitabbo
saṅkhāranirodhagāminiṃ      paṭipadaṃ     ajānatā     apassatā     yathābhūtaṃ
saṅkhāranirodhagāminiyā     paṭipadāya     yathābhūtaṃ     ñāṇāya     satthā
pariyesitabboti.
[sabbesaṃ catusaccikaṃ kātabbaṃ suttanto eko 1-].
     [310]    Jarāmaraṇaṃ    bhikkhave   ajānatā   apassatā   yathābhūtaṃ
jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā.
              [evaṃ peyyālo catusaccikaṃ kātabbaṃ]
yogo  karaṇīyo  ...  chando  karaṇīyo  ...  ussoḷhī karaṇīyā 2- ...
Appaṭivānī  karaṇīyā  ...  ātappaṃ  karaṇīyaṃ ... Viriyaṃ karaṇīyaṃ ... Sātaccaṃ
karaṇīyaṃ ... Sati karaṇīyā ... Sampajaññaṃ karaṇīyaṃ ... Appamādo karaṇīyoti.
                    Antarapeyyālo navamo.
                        Tassa uddānaṃ
         satthā sikkhā ca yogo ca         chando ussoḷhi pañcamī
         appaṭivāniyātappaṃ 3-           viriyaṃ sātacca 4- vuccati
         sati ca sampajaññañca             appamādena dvādasāti.
                Suttantā antarapeyyālā niṭṭhitā.
         Pare te dvādasa honti           suttā dvattiṃsa satāni ca
         catusaccena te vuttā               peyyālā antaramhi yeti.
               Antarapeyyālesu 5- uddānaṃ samattaṃ.
                     -------------
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .  2 Yu. ussoḷhi karaṇīyo .  3 Yu.
@appaṭivānīyātappaṃ .  4 Yu. sātaccaṃ .  5 Yu. antarapeyyāle hi.
                    Abhisamayavaggo dasamo



             The Pali Tipitaka in Roman Character Volume 16 page 160-162. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=309&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=309&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=309&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=309&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=309              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3241              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3241              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :