ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page14.

Āhāravaggo dutiyo [28] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya . katame cattāro . kavaḷīkāro 1- āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . Ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. [29] Ime ca 2- bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā . taṇhā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā . vedanā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā . phasso cāyaṃ bhikkhave kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo . saḷāyatanañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ . nāmarūpañcidaṃ bhikkhave @Footnote: 1 Ma. kabaḷīkāro. Yu. kabaḷiṃkāro. evamuparipi . 2 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page15.

Kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapebhavaṃ . viññāṇañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ . saṅkhārā cime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. {29.1} Iti kho bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [30] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 14-15. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=28&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=28&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=28&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=28&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=28              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=578              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=578              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :