ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [253]   Seyyathāpi   bhikkhave  puriso  araññe  pavane  caramāno
passeyya   purāṇamaggaṃ   purāṇañjasaṃ   pubbakehi   manussehi   anuyātaṃ .
So   tamanugaccheyya   tamanugacchanto   passeyya   purāṇaṃ   nagaraṃ   purāṇaṃ
rājadhāniṃ    pubbakehi    manussehi    ajjhāvutthaṃ   1-   ārāmasampannaṃ
vanasampannaṃ     pokkharaṇīsampannaṃ     uddāpavantaṃ    2-    ramaṇīyaṃ   .
Atha    kho   so   bhikkhave   puriso  rañño  vā  rājamahāmattassa  vā
āroceyya     yagghe   bhante   jāneyyāsi   ahaṃ   addasaṃ   araññe
pavane       caramāno      purāṇamaggaṃ      purāṇañjasaṃ      pubbakehi
manussehi     anuyātaṃ     so     3-     tamanugacchiṃ     tamanugacchanto
addasaṃ    purāṇaṃ    nagaraṃ    purāṇaṃ    rājadhāniṃ   pubbakehi   manussehi
@Footnote: 1 Ma. ajjhāvuṭṭhaṃ. evamuparipi .  2 Ma. uddhāpavantaṃ.
@3 Ma. Yu. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page129.

Ajjhāvutthaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddāpavantaṃ ramaṇīyaṃ taṃ bhante nagaraṃ māpehīti . athakho so bhikkhave rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya tadassa nagaraṃ aparena samayena iddhaṃ ceva phītaṃ ca bahujaññaṃ 1- ākiṇṇamanussaṃ vuḍḍhivepullappattaṃ . evameva khvāhaṃ bhikkhave addasaṃ purāṇamaggaṃ purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ. {253.1} Katamo ca so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto . ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . Ayaṃ kho so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto so tamanugacchiṃ tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ jarāmaraṇasamudayaṃ abbhaññāsiṃ jarāmaraṇanirodhaṃ abbhaññāsiṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ tamanugacchiṃ tamanugacchanto jātiṃ abbhaññāsiṃ .pe. Bhavaṃ abbhaññāsiṃ ... upādānaṃ abbhaññāsiṃ ... taṇhaṃ abbhaññāsiṃ ... Vedanaṃ abbhaññāsiṃ ... phassaṃ abbhaññāsiṃ ... Saḷāyatanaṃ abbhaññāsiṃ ... Nāmarūpaṃ abbhaññāsiṃ ... viññāṇaṃ abbhaññāsiṃ tamanugacchiṃ tamanugacchanto saṅkhāre abbhaññāsiṃ saṅkhārasamudayaṃ abbhaññāsiṃ saṅkhāranirodhaṃ abbhaññāsiṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ tadabhiññāya ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . tayidaṃ @Footnote: 1 Ma. bāhujaññaṃ. Yu. bahujanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page130.

Bhikkhave brahmacariyaṃ iddhaṃ ceva phītaṃ ca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi supakāsitanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 128-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=253&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=253&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=253&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=253&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=253              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2916              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2916              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :