ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [250]  Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Pubbeva 1- me
bhikkhave   sambodhā   anabhisambuddhassa   bodhisattasseva   sato  etadahosi
kicchaṃ  vatāyaṃ  loko  āpanno  jāyati  ca  jiyyati  ca  miyyati ca cavati ca
upapajjati   ca   atha   ca   panimassa   dukkhassa    nissaraṇaṃ   nappajānāti
jarāmaraṇassa     kudāssu     nāma     imassa     dukkhassa     nissaraṇaṃ
paññāyissati jarāmaraṇassāti.
     [251]   Tassa   mayhaṃ   bhikkhave  etadahosi  kimhi  nu  kho  sati
jarāmaraṇaṃ   hoti   kiṃpaccayā   jarāmaraṇanti   .   tassa   mayhaṃ  bhikkhave
yonisomanasikārā    ahu    paññāya    abhisamayo   jātiyā   kho   sati
jarāmaraṇaṃ   hoti   jātipaccayā   jarāmaraṇanti   .  tassa  mayhaṃ  bhikkhave
etadahosi   kimhi  nu  kho  sati  jāti  hoti  .pe.  bhavo  hoti  ...
Upādānaṃ  hoti ... Taṇhā hoti ... Vedanā hoti ... Phasso hoti ...
Saḷāyatanaṃ   hoti   ...  nāmarūpaṃ  hoti  kiṃpaccayā  nāmarūpanti  .  tassa
mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya  abhisamayo  viññāṇe
kho   sati   nāmarūpaṃ   hoti  viññāṇapaccayā  nāmarūpanti  .  tassa  mayhaṃ
bhikkhave   etadahosi   kimhi   nu   kho   sati  viññāṇaṃ  hoti  kiṃpaccayā
@Footnote: 1 Ma. Yu. pubbe.
Viññāṇanti    .    tassa    mayhaṃ    bhikkhave   yonisomanasikārā   ahu
paññāya     abhisamayo     nāmarūpe    kho    sati    viññāṇaṃ    hoti
nāmarūpapaccayā viññāṇanti.
     {251.1}    Tassa   mayhaṃ   bhikkhave   etadahosi   paccudāvattati
kho    idaṃ    viññāṇaṃ   nāmarūpamhā   na   paraṃ   gacchati   ettāvatā
jāyetha  vā  jiyyetha  vā  miyyetha  1-  vā  cavetha vā upapajjetha vā
yadidaṃ      nāmarūpapaccayā      viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ
nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā  phasso  .pe.  evametassa
kevalassa   dukkhakkhandhassa   samudayo   hoti   .  samudayo  samudayoti  kho
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [252]   Tassa   mayhaṃ  bhikkhave  etadahosi  kimhi  nu  kho  asati
jarāmaraṇaṃ   na   hoti   kissa   nirodhā   jarāmaraṇanirodhoti   .   tassa
mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo  jātiyā
kho   asati   jarāmaraṇaṃ   na   hoti   jātinirodhā  jarāmaraṇanirodhoti .
Tassa   mayhaṃ   bhikkhave   etadahosi   kimhi   nu   kho  asati  jāti  na
hoti  .pe.  bhavo  na  hoti  ...  upādānaṃ  na  hoti  ... Taṇhā na
hoti  ...  vedanā  na  hoti  ...  phasso  na  hoti ... Saḷāyatanaṃ na
hoti   ...   nāmarūpaṃ   na   hoti  kissa  nirodhā  nāmarūpanirodhoti .
Tassa    mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo
viññāṇe     kho    asati    nāmarūpaṃ    na    hoti    viññāṇanirodhā
@Footnote: 1 Yu. māyetha.
Nāmarūpanirodhoti   .   tassa   mayhaṃ   bhikkhave   etadahosi   kimhi   nu
kho    asati   viññāṇaṃ   na   hoti   kissa   nirodhā   viññāṇanirodhoti
tassa    mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe     kho    asati    viññāṇaṃ    na    hoti    nāmarūpanirodhā
viññāṇanirodhoti.
     {252.1}  Tassa  mayhaṃ  bhikkhave  etadahosi  adhigato  kho  myāyaṃ
maggo   bodhāya   yadidaṃ   nāmarūpanirodhā  viññāṇanirodho  viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho    .pe.   avametassa   kevalassa   dukkhakkhandhassa   nirodho
hoti   .   nirodho   nirodhoti  kho  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi āloko udapādi.
     [253]   Seyyathāpi   bhikkhave  puriso  araññe  pavane  caramāno
passeyya   purāṇamaggaṃ   purāṇañjasaṃ   pubbakehi   manussehi   anuyātaṃ .
So   tamanugaccheyya   tamanugacchanto   passeyya   purāṇaṃ   nagaraṃ   purāṇaṃ
rājadhāniṃ    pubbakehi    manussehi    ajjhāvutthaṃ   1-   ārāmasampannaṃ
vanasampannaṃ     pokkharaṇīsampannaṃ     uddāpavantaṃ    2-    ramaṇīyaṃ   .
Atha    kho   so   bhikkhave   puriso  rañño  vā  rājamahāmattassa  vā
āroceyya     yagghe   bhante   jāneyyāsi   ahaṃ   addasaṃ   araññe
pavane       caramāno      purāṇamaggaṃ      purāṇañjasaṃ      pubbakehi
manussehi     anuyātaṃ     so     3-     tamanugacchiṃ     tamanugacchanto
addasaṃ    purāṇaṃ    nagaraṃ    purāṇaṃ    rājadhāniṃ   pubbakehi   manussehi
@Footnote: 1 Ma. ajjhāvuṭṭhaṃ. evamuparipi .  2 Ma. uddhāpavantaṃ.
@3 Ma. Yu. ayaṃ saddo natthi.
Ajjhāvutthaṃ       ārāmasampannaṃ       vanasampannaṃ      pokkharaṇīsampannaṃ
uddāpavantaṃ   ramaṇīyaṃ   taṃ   bhante   nagaraṃ   māpehīti   .  athakho  so
bhikkhave   rājā   vā  rājamahāmatto  vā  taṃ  nagaraṃ  māpeyya  tadassa
nagaraṃ  aparena  samayena  iddhaṃ  ceva  phītaṃ  ca  bahujaññaṃ  1- ākiṇṇamanussaṃ
vuḍḍhivepullappattaṃ   .   evameva   khvāhaṃ   bhikkhave  addasaṃ  purāṇamaggaṃ
purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ.
     {253.1}   Katamo   ca   so  bhikkhave  purāṇamaggo  purāṇañjaso
pubbakehi   sammāsambuddhehi   anuyāto   .  ayameva  ariyo  aṭṭhaṅgiko
maggo  seyyathīdaṃ  sammādiṭṭhi  .pe.  sammāsamādhi . Ayaṃ kho so bhikkhave
purāṇamaggo   purāṇañjaso   pubbakehi   sammāsambuddhehi   anuyāto  so
tamanugacchiṃ     tamanugacchanto    jarāmaraṇaṃ    abbhaññāsiṃ    jarāmaraṇasamudayaṃ
abbhaññāsiṃ      jarāmaraṇanirodhaṃ      abbhaññāsiṃ     jarāmaraṇanirodhagāminiṃ
paṭipadaṃ   abbhaññāsiṃ   tamanugacchiṃ   tamanugacchanto  jātiṃ  abbhaññāsiṃ  .pe.
Bhavaṃ  abbhaññāsiṃ  ...  upādānaṃ  abbhaññāsiṃ  ...  taṇhaṃ abbhaññāsiṃ ...
Vedanaṃ  abbhaññāsiṃ  ...  phassaṃ  abbhaññāsiṃ ... Saḷāyatanaṃ abbhaññāsiṃ ...
Nāmarūpaṃ     abbhaññāsiṃ     ...    viññāṇaṃ    abbhaññāsiṃ    tamanugacchiṃ
tamanugacchanto     saṅkhāre    abbhaññāsiṃ    saṅkhārasamudayaṃ    abbhaññāsiṃ
saṅkhāranirodhaṃ    abbhaññāsiṃ    saṅkhāranirodhagāminiṃ    paṭipadaṃ   abbhaññāsiṃ
tadabhiññāya   ācikkhiṃ   bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ  .  tayidaṃ
@Footnote: 1 Ma. bāhujaññaṃ. Yu. bahujanaṃ. evamuparipi.
Bhikkhave    brahmacariyaṃ    iddhaṃ   ceva   phītaṃ   ca   vitthārikaṃ   bahujaññaṃ
puthubhūtaṃ yāva devamanussehi supakāsitanti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 126-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=250&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=250&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=250&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=250&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=250              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2916              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2916              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :