ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [241]   Kathañca   bhikkhave   kavaḷīkāro   āhāro  daṭṭhabbo .
Seyyathāpi   bhikkhave   dve   jāyapatikā   1-  parittaṃ  sambalaṃ  ādāya
kantāramaggaṃ   paṭipajjeyyuṃ   tesamassa   ekaputtako   piyo  manāpo .
Atha  kho  tesaṃ  bhikkhave  dvinnaṃ  jāyapatikānaṃ  kantāragatānaṃ  yā parittā
sambalamattā   sā   parikkhayaṃ   pariyādānaṃ   gaccheyya  siyā  panesa  2-
kantārāvaseso   anitthiṇṇo   3-  .  atha  kho  tesaṃ  bhikkhave  dvinnaṃ
jāyapatikānaṃ    evamassa   amhākaṃ   kho   yā   parittā   sambalamattā
sā   parikkhīṇā   pariyādinnā   atthi  cāyaṃ  kantārāvaseso  anitthiṇṇo
yannūna  mayaṃ  imaṃ  ekaputtakaṃ  piyaṃ  manāpaṃ  vadhitvā  vallūrañca  soṇḍikañca
karitvā   puttamaṃsāni   khādantā   eva  dvepi  4-  taṃ  kantārāvasesaṃ
nitthareyyāma  no  ce  sabbeva  5-  tayo  vinassamhāti . Atha kho te
bhikkhave   dve   jāyapatikā   etaṃ   ekaputtakaṃ   piyaṃ  manāpaṃ  vadhitvā
vallūrañca    soṇḍikañca    karitvā   puttamaṃsāni   khādantā   eva   taṃ
kantārāvasesaṃ   nitthareyyuṃ   te  puttamaṃsāni  ceva  khādeyyuṃ  ure  ca
patipiṃseyyuṃ 6- kahaṃ ekaputtaka kahaṃ ekaputtakāti.
     {241.1}     Taṃ     kiṃ     maññatha     bhikkhave     api    nu
te     davāya     vā     āhāraṃ     āhareyyuṃ     madāya    vā
@Footnote: 1 Ma. Yu. jāyampatikā. evamuparipi .  2 Ma. Yu.  ca nesaṃ. 3 Ma. anatiṇṇo.
@evamuparipi .  4 Ma. Yu.  evaṃ taṃ. evamuparipi .   5 Ma. Yu.  mā sabbeva.
@6 Ma. paṭipiseyyuṃ.
Āhāraṃ   āhareyyuṃ  maṇḍanāya  vā  āhāraṃ  āhareyyuṃ  vibhūsanāya  vā
āhāraṃ   āhareyyunti   .   no  hetaṃ  bhante  .  nanu  te  bhikkhave
yāvadeva   kantārassa   nittharaṇatthāya   āhāraṃ  āhareyyunti  .  evaṃ
bhante   .  evameva  khvāhaṃ  bhikkhave  kavaḷīkāro  āhāro  daṭṭhabboti
vadāmi   .   kavaḷīkāre   bhikkhave  āhāre  pariññāte  pañcakāmaguṇiko
rāgo    pariññāto    hoti    pañcakāmaguṇike    rāge    pariññāte
natthi    taṃ    saññojanaṃ   yena   saññojanena   saññutto   ariyasāvako
puna imaṃ lokaṃ āgaccheyya.



             The Pali Tipitaka in Roman Character Volume 16 page 119-120. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=241&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=241&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=241&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=241&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=241              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2582              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2582              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :