ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [224]  Ekaṃ  samayaṃ  bhagavā  kurūsu  viharati  kammāsadammaṃ  1- nāma
kurūnaṃ  nigamo  .  atha  kho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ
bhante   abbhūtaṃ   bhante   yāvagambhīro   cāyaṃ   bhante  paṭiccasamuppādo
@Footnote: 1 kammāsadhammantipi pāṭho.
Gambhīrāvabhāso    ca    atha   ca   pana   me   uttānakuttānako   viya
khāyatīti.
     [225]   Mā  hevaṃ  ānanda  mā  hevaṃ  ānanda  gambhīro  cāyaṃ
ānanda    paṭiccasamuppādo    gambhīrāvabhāso    ca   etassa   ānanda
dhammassa     aññāṇā    ananubodhā    appaṭivedhā    evamayaṃ    pajā
tantākulajātā     guḷīguṇṭhikajātā     1-     muñjapabbajabhūtā    apāyaṃ
duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
     [226]    Upādāniyesu    ānanda   dhammesu   assādānupassino
viharato   taṇhā   pavaḍḍhati   taṇhāpaccayā   upādānaṃ   upādānapaccayā
bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā        sambhavanti       evametassa       kevalassa
dukkhakkhandhassa samudayo hoti.
     [227]   Seyyathāpi   ānanda   mahā  rukkho  tassa  yāni  ceva
mūlāni   adhogamāni   yāni   ca   tiriyaṅgamāni   sabbāni   tāni   uddhaṃ
ojaṃ   abhiharanti   evañhi   so   ānanda   mahā   rukkho  tadāhāro
tadupādāno    ciraṃ   dīghamaddhānaṃ   tiṭṭheyya   evameva   kho   ānanda
upādāniyesu     dhammesu     assādānupassino     viharato     taṇhā
pavaḍḍhati      taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo
.pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [228]  Upādāniyesu  ānanda  dhammesu  ādīnavānupassino viharato
@Footnote: 1 Ma. kulagaṇṭhikajātā. Yu. guḷiganudhikajātā.
Taṇhā    nirujjhati    taṇhānirodhā    upādānanirodho   upādānanirodhā
bhavanirodho    .pe.   evametassa   kevalassa   dukkhakkhandhassa   nirodho
hoti.
     [229]    Seyyathāpi    ānanda   mahā   rukkho   atha   puriso
āgaccheyya   kuddālapiṭakaṃ   ādāya   so   taṃ   rukkhaṃ  mūle  chindeyya
mūle   chetvā   palikhaneyya   palikhanitvā   mūlāni  uddhareyya  antamaso
usīranāḷimattānipi    .    so    taṃ    rukkhaṃ   khaṇḍākhaṇḍikaṃ   chindeyya
khaṇḍākhaṇḍikaṃ    chetvā   1-   phāleyya   phāletvā   sakalikaṃ   sakalikaṃ
kareyya   sakalikaṃ   sakalikaṃ   karitvā   vātātape  visoseyya  vātātape
visosetvā    agginā   ḍaheyya   agginā   ḍahetvā   masiṃ   kareyya
masiṃ   karitvā   mahāvāte   vā   ophuneyya   nadiyā  vā  sīghasotāya
pavāheyya    evañhi    so    ānanda   mahā   rukkho   ucchinnamūlo
assa     tālāvatthukato     anabhāvaṅgato     āyatiṃ    anuppādadhammo
evameva    kho   ānanda   upādāniyesu   dhammesu   ādīnavānupassino
viharato      taṇhā     nirujjhati     taṇhānirodhā     upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          nirujjhanti
evametassa     kevalassa     dukkhakkhandhassa    nirodho    hotīti   .
Dasamaṃ.
                    Dukkhavaggo chaṭṭho.
@Footnote: 1 Ma. Yu. chinditvā.
                       Tassa uddānaṃ
         parivīmaṃsanupādānaṃ               dve ca saññojanāni ca
         mahārukkhena dve vuttā       taruṇena ca sattamaṃ
         nāmarūpañca viññāṇaṃ         nidānena ca te dasāti.
                      -----------
                     Mahāvaggo sattamo
     [230]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  bhagavā ... Assutavā
bhikkhave   puthujjano   imasmiṃ   cātummahābhūtikasmiṃ   kāyasmiṃ  nibbindeyyapi
virajjeyyapi   vimucceyyapi   taṃ   kissa   hetu  dissati  hi  1-  bhikkhave
imassa   cātummahābhūtikassa   kāyassa   ācayopi   apacayopi   ādānampi
nikkhepanampi     tasmā     tatrāssutavā     puthujjano    nibbindeyyapi
virajjeyyapi vimucceyyapi.
     {230.1}  Yañca  kho  etaṃ  bhikkhave  vuccati cittaṃ itipi mano itipi
viññāṇaṃ    itipi    tatrāssutavā   puthujjano   nālaṃ   nibbindituṃ   nālaṃ
virajjituṃ  nālaṃ  vimuccituṃ  taṃ  kissa  hetu  dīgharattaṃ hetaṃ bhikkhave assutavato
puthujjanassa  ajjhositaṃ  mamāyitaṃ  parāmaṭṭhaṃ  etaṃ  mama  esohamasmi  eso
me   attāti   tasmā   tatrāssutavā  puthujjano  nālaṃ  nibbindituṃ  nālaṃ
virajjituṃ nālaṃ vimuccituṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 110-114. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=224&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=224&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=224&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=224&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=224              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2162              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2162              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :