ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page102.

[196] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Upādāniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti. [197] Seyyathāpi bhikkhave dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahā aggikkhandho jaleyya tatra puriso kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya sukkhāni ca gomayāni pakkhipeyya sukkhāni ca kaṭṭhāni pakkhipeyya evañhi so bhikkhave mahā aggikkhandho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya evameva kho bhikkhave upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti. [198] Upādāniyesu bhikkhave dhammesu ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti. [199] Seyyathāpi bhikkhave dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā

--------------------------------------------------------------------------------------------- page103.

Kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahā aggikkhandho jaleyya tatra puriso na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya na sukkhāni ca gomayāni pakkhipeyya na sukkhāni ca kaṭṭhāni pakkhipeyya evañhi so bhikkhave mahā aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā 1- anāhāro nibbāyeyya evameva kho bhikkhave upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā upādānanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 102-103. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=196&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=196&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=196&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=196&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=196              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2069              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2069              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :