ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [196]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Upādāniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [197]  Seyyathāpi  bhikkhave  dasannaṃ  vā  kaṭṭhavāhānaṃ  vīsāya vā
kaṭṭhavāhānaṃ   tiṃsāya   vā   kaṭṭhavāhānaṃ  cattārīsāya  vā  kaṭṭhavāhānaṃ
mahā   aggikkhandho   jaleyya   tatra   puriso   kālena  kālaṃ  sukkhāni
ceva   tiṇāni   pakkhipeyya   sukkhāni  ca  gomayāni  pakkhipeyya  sukkhāni
ca   kaṭṭhāni   pakkhipeyya   evañhi   so   bhikkhave  mahā  aggikkhandho
tadāhāro   tadupādāno   ciraṃ   dīghamaddhānaṃ   jaleyya   evameva   kho
bhikkhave   upādāniyesu   dhammesu   assādānupassino   viharato   taṇhā
pavaḍḍhati    taṇhāpaccayā    upādānaṃ   .pe.   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [198]  Upādāniyesu  bhikkhave  dhammesu  ādīnavānupassino viharato
taṇhā    nirujjhati    taṇhānirodhā    upādānanirodho   upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         nirujjhanti         evametassa
kevalassa dukkhakkhandhassa nirodho hoti.
     [199]  Seyyathāpi  bhikkhave  dasannaṃ  vā  kaṭṭhavāhānaṃ  vīsāya vā
Kaṭṭhavāhānaṃ   tiṃsāya   vā   kaṭṭhavāhānaṃ  cattārīsāya  vā  kaṭṭhavāhānaṃ
mahā   aggikkhandho   jaleyya  tatra  puriso  na  kālena  kālaṃ  sukkhāni
ceva   tiṇāni   pakkhipeyya   na   sukkhāni  ca  gomayāni  pakkhipeyya  na
sukkhāni    ca   kaṭṭhāni   pakkhipeyya   evañhi   so   bhikkhave   mahā
aggikkhandho    purimassa   ca   upādānassa   pariyādānā   aññassa   ca
anupahārā  1-  anāhāro nibbāyeyya evameva kho bhikkhave upādāniyesu
dhammesu   ādīnavānupassino   viharato   taṇhā   nirujjhati   taṇhānirodhā
upādānanirodho   .pe.   evametassa  kevalassa  dukkhakkhandhassa  nirodho
hotīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 102-103. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=196&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=196&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=196&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=196&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=196              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2069              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2069              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :