ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [183]  Sāvatthiyaṃ  viharati  ...  tatra kho ... Na bhikkhave sutavato
ariyasāvakassa   evaṃ   hoti   kiṃ   nu   kho   kismiṃ   sati   kiṃ   hoti
kissuppādā    kiṃ   uppajjati   kismiṃ   sati   saṅkhārā   honti   kismiṃ
sati    viññāṇaṃ    hoti    kismiṃ   sati   nāmarūpaṃ   hoti   kismiṃ   sati
saḷāyatanaṃ   hoti   kismiṃ   sati   phasso   hoti   kismiṃ   sati   vedanā
hoti    kismiṃ    sati   taṇhā   hoti   kismiṃ   sati   upādānaṃ   hoti
kismiṃ    sati   bhavo   hoti   kismiṃ   sati   jāti   hoti   kismiṃ   sati
jarāmaraṇaṃ hotīti.
     [184]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha    hoti    imasmiṃ    sati    idaṃ    hoti   imassuppādā
idaṃ   uppajjati   avijjāya   sati   saṅkhārā   honti   saṅkhāresu  sati
viññāṇaṃ    hoti    viññāṇe   sati   nāmarūpaṃ   hoti   nāmarūpe   sati
saḷāyatanaṃ   hoti   saḷāyatane   sati  phasso  hoti  phasse  sati  vedanā

--------------------------------------------------------------------------------------------- page95.

Hoti vedanāya sati taṇhā hoti taṇhāya sati upādānaṃ hoti upādāne sati bhavo hoti bhave sati jāti hoti jātiyā sati jarāmaraṇaṃ hotīti. So evaṃ pajānāti evamayaṃ loko samudayatīti. [185] Na bhikkhave sutavato ariyasāvakassa evaṃ hoti kiṃ nu kho kismiṃ asati kiṃ na hoti kissa nirodhā kiṃ nirujjhati kismiṃ asati saṅkhārā na honti kismiṃ asati viññāṇaṃ na hoti kismiṃ asati nāmarūpaṃ na hoti kismiṃ asati saḷāyatanaṃ na hoti kismiṃ asati phasso na hoti kismiṃ asati vedanā na hoti kismiṃ asati taṇhā na hoti .pe. upādānaṃ ... bhavo ... Jāti ... Kismiṃ asati jarāmaraṇaṃ na hotīti. [186] Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati avijjāya asati saṅkhārā na honti saṅkhāresu asati viññāṇaṃ na hoti viññāṇe asati nāmarūpaṃ na hoti nāmarūpe asati saḷāyatanaṃ na hoti .pe. jātiyā asati jarāmaraṇaṃ na hotīti. So evaṃ pajānāti evamayaṃ loko nirujjhatīti. [187] Yato kho bhikkhave ariyasāvako evaṃ lokassa samudayañca atthaṅgamañca yathābhūtaṃ pajānāti . ayaṃ vuccati bhikkhave ariyasāvako diṭṭhisampanno itipi dassanasampanno itipi āgato imaṃ saddhammaṃ itipi passati imaṃ saddhammaṃ itipi sekkhena ñāṇena samannāgato

--------------------------------------------------------------------------------------------- page96.

Itipi sekkhāya vijjāya samannāgato itipi dhammasotaṃ samāpanno itipi ariyo nibbedhikapañño itipi amatadvāraṃ āhacca tiṭṭhati itipīti. Dasamaṃ. Gahapativaggo pañcamo. Tassa uddānaṃ dve pañcaverabhayā vuttā dukkhaṃ loko ca ñātikaṃ aññataraṃ jāṇussoṇi ca lokāyatikena aṭṭhamaṃ dve ariyasāvakā vuttā vaggo tena pavuccatīti. ----------


             The Pali Tipitaka in Roman Character Volume 16 page 94-96. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=183&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=183&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=183&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=183&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=183              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1932              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1932              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :