ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [166] Evamme sutaṃ ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
Atha  kho  bhagavā  rahogato  paṭisallīno 1- imaṃ dhammapariyāyaṃ abhāsi cakkhuñca
paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ  saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  taṇhāpaccayā upādānaṃ .pe. Evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti  .  sotañca paṭicca sadde ca ...
Ghānañca  paṭicca  gandhe ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca
phoṭṭhabbe  ca  ...  manañca  paṭicca  dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ
saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā taṇhāpaccayā
upādānaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [167]   Cakkhuñca  paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ
saṅgati   phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā  tassāyeva
taṇhāya     asesavirāganirodhā     upādānanirodho     upādānanirodhā
bhavanirodho  .pe.  evametassa  kevalassa  dukkhakkhandhassa  nirodho hoti.
Sotañca  paṭicca  sadde  ca  .pe.  manañca  paṭicca  dhamme  ca  uppajjati
manoviññāṇaṃ   tiṇṇaṃ  saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā
taṇhā tassāyeva taṇhāya
@Footnote: 1 Ma. paṭisallāno.
Asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     [168]  Tena  kho  pana samayena aññataro bhikkhu bhagavato upassuti 1-
ṭhito  hoti  .  addasā  kho  bhagavā  taṃ  bhikkhuṃ  upassuti 1- ṭhitaṃ disvāna
taṃ   bhikkhuṃ  etadavoca  assosi  no  tvaṃ  bhikkhu  imaṃ  dhammapariyāyanti .
Evaṃ  bhanteti  .  uggaṇhāhi  tvaṃ  bhikkhu  imaṃ  dhammapariyāyaṃ  pariyāpuṇāhi
tvaṃ   bhikkhu   imaṃ   dhammapariyāyaṃ   dhārehi  tvaṃ  bhikkhu  imaṃ  dhammapariyāyaṃ
atthasañhitoyaṃ bhikkhu dhammapariyāyo ādibrahmacariyakoti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 89-90. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=166&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=166&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=166&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=166&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=166              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1895              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1895              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :