ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [161]   Sāvatthiyaṃ   viharati   ...   dukkhassa  bhikkhave  samudayañca
atthaṅgamañca  desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [162]  Bhagavā  etadavoca  katamo  ca  bhikkhave  dukkhassa  samudayo
cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati
phasso    phassapaccayā    vedanā   vedanāpaccayā   taṇhā   ayaṃ   kho
bhikkhave  dukkhassa  samudayo  .  sotañca  paṭicca  sadde  ca  ... Ghānañca
paṭicca  gandhe  ca  ...  jivhañca  paṭicca  rase  ca  ... Kāyañca paṭicca
phoṭṭhabbe   ca  ...  manañca  paṭicca  dhamme  ca  uppajjati  manoviññāṇaṃ
tiṇṇaṃ   saṅgati   phasso   phassapaccayā   vedanā   vedanāpaccayā  taṇhā
Ayaṃ kho bhikkhave dukkhassa samudayo.
     [163]   Katamo   ca   bhikkhave  dukkhassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā     upādānanirodho    upādānanirodhā    bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā    nirujjhanti   evametassa   kevalassa   dukkhakkhandhassa
nirodho hoti ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
     {163.1}  Sotañca  paṭicca  sadde ca ... Ghānañca paṭicca gandhe ca
...  jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā  upādānanirodho  upādānanirodhā bhavanirodho bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hoti  ayaṃ  kho
bhikkhave dukkhassa atthaṅgamoti. Tatiyaṃ.
     [164]   Sāvatthiyaṃ   viharati   ...   lokassa  bhikkhave  samudayañca
atthaṅgamañca  desessāmi  taṃ  suṇātha  ...  katamo  ca  bhikkhave  lokassa
samudayo    .   cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ
Tiṇṇaṃ   saṅgati   phasso   phassapaccayā   vedanā   vedanāpaccayā  taṇhā
taṇhāpaccayā    upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti
ayaṃ kho bhikkhave lokassa samudayo.
     {164.1}  Sotañca  paṭicca  sadde  ca  ... Ghānañca paṭicca gandhe
ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā   vedanā   .pe.  jātipaccayā  jarāmaraṇaṃ  sokaparidevadukkha-
domanassupāyāsā sambhavanti ayaṃ kho bhikkhave lokassa samudayo.
     [165]   Katamo   ca   bhikkhave  lokassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa    kevalassa    dukkhakkhandhassa   nirodho   hoti   ayaṃ   kho
bhikkhave lokassa atthaṅgamo.
     {165.1}  Sotañca  paṭicca  sadde ca ... Ghānañca paṭicca gandhe ca
...  jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca  dhamme  ca  uppajjati  manoviññāṇaṃ  tiṇṇaṃ saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  tassāyeva  taṇhāya   asesavirāganirodhā
upādānanirodho    upādānanirodhā    bhavanirodho   .pe.   evametassa
Kevalassa   dukkhakkhandhassa   nirodho   hoti   ayaṃ  kho  bhikkhave  lokassa
atthaṅgamoti. Catutthaṃ.
     [166] Evamme sutaṃ ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
Atha  kho  bhagavā  rahogato  paṭisallīno 1- imaṃ dhammapariyāyaṃ abhāsi cakkhuñca
paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ  saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  taṇhāpaccayā upādānaṃ .pe. Evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti  .  sotañca paṭicca sadde ca ...
Ghānañca  paṭicca  gandhe ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca
phoṭṭhabbe  ca  ...  manañca  paṭicca  dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ
saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā taṇhāpaccayā
upādānaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [167]   Cakkhuñca  paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ
saṅgati   phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā  tassāyeva
taṇhāya     asesavirāganirodhā     upādānanirodho     upādānanirodhā
bhavanirodho  .pe.  evametassa  kevalassa  dukkhakkhandhassa  nirodho hoti.
Sotañca  paṭicca  sadde  ca  .pe.  manañca  paṭicca  dhamme  ca  uppajjati
manoviññāṇaṃ   tiṇṇaṃ  saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā
taṇhā tassāyeva taṇhāya
@Footnote: 1 Ma. paṭisallāno.
Asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     [168]  Tena  kho  pana samayena aññataro bhikkhu bhagavato upassuti 1-
ṭhito  hoti  .  addasā  kho  bhagavā  taṃ  bhikkhuṃ  upassuti 1- ṭhitaṃ disvāna
taṃ   bhikkhuṃ  etadavoca  assosi  no  tvaṃ  bhikkhu  imaṃ  dhammapariyāyanti .
Evaṃ  bhanteti  .  uggaṇhāhi  tvaṃ  bhikkhu  imaṃ  dhammapariyāyaṃ  pariyāpuṇāhi
tvaṃ   bhikkhu   imaṃ   dhammapariyāyaṃ   dhārehi  tvaṃ  bhikkhu  imaṃ  dhammapariyāyaṃ
atthasañhitoyaṃ bhikkhu dhammapariyāyo ādibrahmacariyakoti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 86-90. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=161&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=161&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=161&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=161&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=161              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1880              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1880              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :