ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [128]  Sāvatthiyaṃ  viharati  ...  avijjāpaccayā  bhikkhave saṅkhārā
saṅkhārapaccayā      viññāṇaṃ      .pe.     evametassa     kevalassa
dukkhakkhandhassa samudayo hotiti.
     [129]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
katamaṃ   nu   kho   bhante   jarāmaraṇaṃ   kassa  ca  panidaṃ  jarāmaraṇanti .
No   kallo   pañhoti   bhagavā   avoca   katamaṃ   jarāmaraṇaṃ   kassa  ca
panidaṃ   jarāmaraṇanti   iti   vā   bhikkhu   yo  vadeyya  aññaṃ  jarāmaraṇaṃ
aññassa   ca   panidaṃ   jarāmaraṇanti   iti   vā   bhikkhu   yo   vadeyya
ubhayametaṃ   ekatthaṃ   byañjanameva   nānaṃ  .  taṃ  jīvaṃ  taṃ  sarīranti  vā
bhikkhu   diṭṭhiyā   sati   brahmacariyavāso   na   hoti   aññaṃ  jīvaṃ  aññaṃ
sarīranti   vā   bhikkhu   diṭṭhiyā   sati   brahmacariyavāso   na  hoti .
Ete   te   bhikkhu   ubho  ante  anupagamma  majjhena  tathāgato  dhammaṃ
deseti jātipaccayā jarāmaraṇanti.
     [130]  Katamā  nu  kho  bhante  jāti  kassa  ca  panāyaṃ jātīti.
No    kallo   pañhoti   bhagavā   avoca   katamā   jāti   kassa   ca
panāyaṃ   jātīti   iti   vā  bhikkhu  yo  vadeyya  aññā  jāti  aññassa
ca   panāyaṃ   jātīti  iti  vā  bhikkhu  yo   vadeyya  ubhayametaṃ  ekatthaṃ
byañjanameva   nānaṃ   .  taṃ  jīvaṃ  taṃ  sarīranti  vā  bhikkhu  diṭṭhiyā  sati
brahmacariyavāso   na   hoti   aññaṃ   jīvaṃ   aññaṃ   sarīranti  vā  bhikkhu
diṭṭhiyā   sati   brahmacariyavāso  na  hoti  .  ete  te  bhikkhu  ubho
ante    anupagamma   majjhena   tathāgato   dhammaṃ   deseti   bhavapaccayā
jātīti.
     [131]  Katamo  nu  kho  bhante  bhavo  kassa  ca  panāyaṃ bhavoti.
No    kallo   pañhoti   bhagavā   avoca   katamo   bhavo   kassa   ca
panāyaṃ   bhavoti   iti   vā  bhikkhu  yo  vadeyya  añño  bhavo  aññassa
ca   panāyaṃ   bhavoti   iti  vā  bhikkhu  yo  vadeyya  ubhayametaṃ  ekatthaṃ
byañjanameva   nānaṃ   .  taṃ  jīvaṃ  taṃ  sarīranti  vā  bhikkhu  diṭṭhiyā  sati
brahmacariyavāso   na   hoti   aññaṃ   jīvaṃ   aññaṃ   sarīranti  vā  bhikkhu
diṭṭhiyā   sati   brahmacariyavāso  na  hoti  .  ete  te  bhikkhu  ubho
ante   anupagamma   majjhena   tathāgato  dhammaṃ  deseti  upādānapaccayā
bhavoti    .pe.    taṇhāpaccayā   upādānanti   ...   vedanāpaccayā
Taṇhāti    ...    phassapaccayā    vedanāti    ...   saḷāyatanapaccayā
phassoti   ...   nāmarūpapaccayā   saḷāyatananti    ...   viññāṇapaccayā
nāmarūpanti ... Saṅkhārapaccayā viññāṇanti.
     [132]   Katame   nu   kho   bhante  saṅkhārā  kassa  ca  panime
saṅkhārāti   .   no  kallo  pañhoti  bhagavā  avoca  katame  saṅkhārā
kassa   ca   panime   saṅkhārāti   iti  vā  bhikkhu  yo  vadeyya  aññe
saṅkhārā   aññassa   ca   panime   saṅkhārāti   iti   vā   bhikkhu  yo
vadeyya   ubhayametaṃ   ekatthaṃ   byañjanameva   nānaṃ   .   taṃ   jīvaṃ  taṃ
sarīranti    vā    bhikkhu   diṭṭhiyā   sati   brahmacariyavāso   na   hoti
aññaṃ   jīvaṃ   aññaṃ   sarīranti  vā  bhikkhu  diṭṭhiyā  sati  brahmacariyavāso
na   hoti   .   ete   te   bhikkhu  ubho  ante  anupagamma  majjhena
tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārāti.
     [133]  Avijjāya  tveva bhikkhu asesavirāganirodhā yānissa tāni 1-
visūkāyitāni   visevitāni   vipphanditāni   kānici  kānici  katamaṃ  jarāmaraṇaṃ
kassa   ca   panidaṃ   jarāmaraṇaṃ   iti   vā  aññaṃ  jarāmaraṇaṃ  aññassa  ca
panidaṃ  jarāmaraṇaṃ  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  aññaṃ  jīvaṃ aññaṃ
sarīraṃ   iti   vā  sabbānissa  tāni  2-  pahīnāni  bhavanti  ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
     [134]  Avijjāya  tveva  bhikkhu  asesavirāganirodhā  yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici   katamā  jāti
@Footnote: 1 Yu. yānissitāni. evamuparipi  .  2 Yu.  sabbānissitāni. evamuparipi.
Kassa   ca   panāyaṃ   jāti  iti  vā  aññā  jāti  aññassa  ca  panāyaṃ
jāti  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  aññaṃ  jīvaṃ  aññaṃ sarīraṃ iti
vā     sabbānissa     tāni     pahīnāni     bhavanti     ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
     [135]  Avijjāya  tveva  bhikkhu  asesavirāganirodhā  yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici   katamo  bhavo
.pe.  katamaṃ  upādānaṃ  ...  katamā  taṇhā  ...  katamā vedanā ...
Katamo  phasso  ...  katamaṃ  saḷāyatanaṃ  ...  katamaṃ  nāmarūpaṃ  ...  katamaṃ
viññāṇaṃ ....
     [136]   Avijjāya   tveva   bhikkhu   asesavirāganirodhā  yānissa
tāni   visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici  katame
saṅkhārā   kassa   ca   panime   saṅkhārā   iti  vā  aññe  saṅkhārā
aññassa   ca   panime  saṅkhārā  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā
aññaṃ    jīvaṃ   aññaṃ   sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni
bhavanti     ucchinnamūlāni    tālāvatthukatāni    anabhāvaṅgatāni    āyatiṃ
anuppādadhammānīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 72-75. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=128&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=128&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=128&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=128&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=128              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1728              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1728              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :