ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Catutthaṃ daḷiddasuttaṃ
     [916]  Ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato paccassosuṃ.
     [917]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  aññataro  puriso
Imasmiṃyeva      rājagahe     manussadaḷiddo     ahosi     manussakapaṇo
manussavarāko  .  so  tathāgatappavedite  dhammavinaye  saddhaṃ  samādiyi  sīlaṃ
samādiyi   sutaṃ   samādiyi   cāgaṃ   samādiyi   paññaṃ   samādiyi   .   so
tathāgatappavedite   dhammavinaye   saddhaṃ   samādiyitvā   sīlaṃ   samādiyitvā
sutaṃ   samādiyitvā   cāgaṃ   samādiyitvā   paññaṃ   samādiyitvā   kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajji  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca.
     [918]  Tatra  sudaṃ  bhikkhave  devā  tāvatiṃsā  ujjhāyanti  khīyanti
vipācenti   acchariyaṃ   vata   bho  abbhūtaṃ  vata  bho  ayaṃ  hi  devaputto
pubbe    manussabhūto    samāno    manussadaḷiddo   ahosi   manussakapaṇo
manussavarāko   so   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ
upapanno   devānaṃ   tāvatiṃsānaṃ  sahabyataṃ  so  aññe  deve  atirocati
vaṇṇena  ceva  yasasā  cāti  .  atha  kho  bhikkhave  sakko devānamindo
deve   tāvatiṃse   āmantesi   mā   kho   tumhe   mārisā  etassa
devaputtassa   ujjhāyittha   eso   kho   mārisā   devaputto   pubbe
manussabhūto    samāno   tathāgatappavedite   dhammavinaye   saddhaṃ   samādiyi
sīlaṃ   samādiyi   sutaṃ   samādiyi   cāgaṃ   samādiyi   paññaṃ   samādiyi  so
tathāgatappavedite   dhammavinaye   saddhaṃ   samādiyitvā   sīlaṃ   samādiyitvā
sutaṃ   samādiyitvā   cāgaṃ   samādiyitvā   paññaṃ   samādiyitvā   kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapanno  devānaṃ  tāvatiṃsānaṃ
Sahabyataṃ so aññe deve atirocati vaṇṇena ceva yasasā cāti.
     [919]  Atha  kho  bhikkhave  sakko  devānamindo  deve tāvatiṃse
anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi
         yassa saddhā tathāgate            acalā supatiṭṭhitā
         sīlañca yassa kalyāṇaṃ            ariyakantaṃ pasaṃsitaṃ
         saṅghe pasādo yassatthi         ujubhūtañca dassanaṃ
         adaḷiddoti taṃ āhu              amoghaṃ tassa jīvitaṃ
         tasmā saddhañca sīlañca         pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī                 saraṃ buddhānasāsananti.



             The Pali Tipitaka in Roman Character Volume 15 page 339-341. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=916&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=916&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=916&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=916&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=916              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8549              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8549              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :