ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [877]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa ārāme. Tatra kho .pe.
     [878]   Bhagavā   etadavoca  bhūtapubbaṃ  bhikkhave  devāsurasaṅgāmo
samupabyūḷho   ahosi   .   atha   kho   bhikkhave   vepacitti   asurindo
sakkaṃ  devānamindaṃ  etadavoca  hotu  devānaminda  subhāsitena  jayoti .
Hotu  vepacitti  subhāsitena  jayoti  .  atha  kho bhikkhave devā ca asurā
ca  pārisajje  ṭhapesuṃ  ime  no  subhāsitaṃ  dubbhāsitaṃ  ājānissantīti .
Atha   kho   bhikkhave  vepacitti  asurindo  sakkaṃ  devānamindaṃ  etadavoca
bhaṇa  devānaminda  gāthanti  .  evaṃ  vutte  bhikkhave sakko devānamindo
vepacittiṃ   asurindaṃ   etadavoca   tumhe  khvettha  vepacitti  pubbadevā
bhaṇa vepacitti gāthanti.
     [879] Evaṃ vutte bhikkhave vepacitti asurindo imaṃ gāthaṃ abhāsi
                 bhiyyo bālā pakujjheyyuṃ      no cassa paṭisedhako
                 tasmā bhusena daṇḍena        dhīro bālaṃ nisedhayeti.
Bhāsitāya   kho   pana  bhikkhave  vepacittinā  asurindena  gāthāya  asurā
anumodiṃsu   devā   tuṇhī   ahesuṃ   .   atha   kho  bhikkhave  vepacitti
asurindo sakkaṃ devānamindaṃ etadavoca bhaṇa devānaminda gāthanti.
     [880]   Evaṃ  vutte  bhikkhave  sakko  devānamindo  imaṃ  gāthaṃ
abhāsi
                etadeva ahaṃ maññe             bālassa paṭisedhanaṃ
                paraṃ saṅkupitaṃ ñatvā             yo sato upasammatīti.
Bhāsitāya   kho   pana  bhikkhave  sakkena  devānamindena  gāthāya  devā
anumodiṃsu   asurā   tuṇhī   ahesuṃ   .   atha   kho   bhikkhave   sakko
devānamindo vepacittiṃ asurindaṃ etadavoca bhaṇa vepacitti gāthanti.
     [881] Evaṃ vutte bhikkhave vepacitti asurindo imaṃ gāthaṃ abhāsi
                etadeva titikkhāya               vajjaṃ passāmi vāsava
                yadā naṃ maññati bālo         bhayā myāyaṃ titikkhati
                ajjhārūhati dummedho           gova bhiyyo palāyinanti.
Bhāsitāya   kho   pana  bhikkhave  vepacittinā  asurindena  gāthāya  asurā
anumodiṃsu   devā   tuṇhī   ahesuṃ   .   atha   kho  bhikkhave  vepacitti
asurindo sakkaṃ devānamindaṃ etadavoca bhaṇa devānaminda gāthanti.
     [882]  Evaṃ  vutte  bhikkhave  sakko devānamindo imā gāthāyo
abhāsi
                kāmaṃ maññatu vā mā vā       bhayā myāyaṃ titikkhati
                sadatthaparamā atthā             khantyā bhiyyo na vijjati
                yo have balavā santo          dubbalassa titikkhati
                tamāhu paramaṃ khantiṃ               niccaṃ khamati dubbalo
                Abalantaṃ balaṃ āhu               yassa bālabalaṃ balaṃ
                balavassa dhammaguttassa        paṭivattā na vijjati
                tasseva tena pāpiyo           yo kuddhaṃ paṭikujjhati
                kuddhaṃ appaṭikujjhanto        saṅgāmaṃ jeti dujjayaṃ
                ubhinnamatthaṃ carati                attano ca parassa ca
                paraṃ saṅkupitaṃ ñatvā             yo sato upasammati
                ubhinnaṃ tikicchantānaṃ           attano ca parassa ca
                janā maññanti bāloti       ye dhammassa akovidāti.
Bhāsitāsu   kho   pana  bhikkhave  sakkena  devānamindena  gāthāsu  devā
anumodiṃsu asurā tuṇhī ahesuṃ.
     [883]   Atha   kho   bhikkhave  devānañca  asurānañca  pārisajjā
etadavocuṃ   bhāsitā   kho   vepacittinā  asurindena  gāthāyo  tā  ca
kho   sadaṇḍāvacarā   sasatthāvacarā   iti   bhaṇḍanaṃ   iti   viggaho  iti
kalaho   bhāsitā   kho   sakkena   devānamindena   gāthāyo   tā  ca
kho   adaṇḍāvacarā   asatthāvacarā   iti   abhaṇḍanaṃ  iti  aviggaho  iti
akalaho   sakkassa   devānamindassa   subhāsitena   jayoti   .  iti  kho
bhikkhave sakkassa devānamindassa subhāsitena jayo ahosi.
                              Chaṭṭhaṃ kulāvakasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 326-328. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=877&items=7&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=877&items=7              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=877&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=877&items=7&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=877              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8424              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8424              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :