ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [867]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa ārāme .pe.
     [868]   Bhagavā   etadavoca  bhūtapubbaṃ  bhikkhave  devāsurasaṅgāmo
samupabyūḷho   ahosi   .   atha   kho   bhikkhave   vepacitti   asurindo
asure   āmantesi   sace  mārisā  devāsurasaṅgāme  1-  samupabyūḷhe
@Footnote: 1 Ma. Yu. devānaṃ asurasaṅgāme.

--------------------------------------------------------------------------------------------- page324.

Asurā jineyyuṃ devā parājineyyuṃ yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuranti . sakkopi kho bhikkhave devānamindo deve tāvatiṃse āmantesi sace mārisā devāsurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ sabhanti . tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu asurā parājiniṃsu . Atha kho bhikkhave devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ sabhaṃ. [869] Tatra sudaṃ bhikkhave vepacitti asurindo kaṇṭhapañcamehi bandhanehi bandho sakkaṃ devānamindaṃ sudhammaṃ sabhaṃ pavisantañca nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati paribhāsati. [870] Atha kho bhikkhave mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi bhayā nu maghavā sakka dubbalyena 1- titikkhasi suṇanto pharusaṃ vācaṃ sammukhā vepacittinoti. [871] Nāhaṃ bhayā na dubbalyā khamāmi vepacittino kathañhi mādiso viññū bālena paṭisaṃyujeti. [872] Bhiyyo bālā pabhijjeyyuṃ 2- no cassa paṭisedhako tasmā bhusena daṇḍena dhīro bālaṃ nisedhayeti. @Footnote: 1 Ma. Yu. dubbalyā no. 2 Ma. pakujjheyyuṃ.

--------------------------------------------------------------------------------------------- page325.

[873] Etadeva ahammaññe bālassa paṭisedhanaṃ paraṃ saṅkupitaṃ ñatvā yo sato upasammatīti. [874] Etadeva titikkhāya vajjaṃ passāmi vāsava yadā naṃ maññati bālo bhayā myāyaṃ titikkhati ajjhārūhati dummedho gova bhiyyo palāyinanti. [875] Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati sadatthaparamā atthā khantyā bhiyyo na vijjati yo have balavā santo dubbalassa titikkhati tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ balavassa 1- dhammaguttassa paṭivattā na vijjati tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ ubhinnamatthaṃ carati attano ca parassa ca paraṃ saṅkupitaṃ ñatvā yo sato upasammati ubhinnaṃ tikicchantānaṃ attano ca parassa ca janā maññanti bāloti ye dhammassa akovidāti. [876] So hi nāma bhikkhave sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento khantisoraccassa vaṇṇavādī bhavissati . idha khvetaṃ bhikkhave sobhetha @Footnote: 1 Ma. Yu. balassa.

--------------------------------------------------------------------------------------------- page326.

Yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cāti. Pañcamaṃ subhāsitajayasuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 323-326. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=867&items=10&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=867&items=10&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=867&items=10&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=867&items=10&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=867              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8388              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8388              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :