ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [855]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme     .     tatra     kho     bhagavā     bhikkhū    āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [856]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  asurā  deve
abhiyaṃsu   .   atha   kho  bhikkhave  sakko  devānamindo  susimaṃ  devaputtaṃ
āmantesi    ete   tāta   susima   asurā   deve   abhiyanti   gaccha
tāta   susima   asure  paccuyyāhīti  .  evaṃ  bhaddantavāti  kho  bhikkhave
susimo    devaputto    sakkassa    devānamindassa   paṭissutvā   pamādaṃ
āpādesi   .   dutiyampi   kho   bhikkhave   sakko  devānamindo  susimaṃ
devaputtaṃ   āmantesi   .pe.  dutiyampi  pamādaṃ  āpādesi  .  tatiyampi
kho   bhikkhave  sakko  devānamindo  susimaṃ  devaputtaṃ  āmantesi  ete
tāta   susima   asurā   deve   abhiyanti   gaccha   tāta   susima  asure
paccuyyāhīti   .   evaṃ   bhaddantavāti  kho  bhikkhave  susimo  devaputto
sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi.
     [857]  Atha  kho  bhikkhave  sakko  devānamindo  susimaṃ  devaputtaṃ
gāthāya ajjhabhāsi
               Anuṭṭhahaṃ avāyāmaṃ              sukhaṃ yatrādhigacchati
               susima tattha gacchāhi           mañca tattheva pāpayāti.
     [858] Alasvāyaṃ anuṭṭhātā         na ca kiccāni kāraye
               sabbakāmasamiddhassa           taṃ me sakka varaṃ disāti.
     [859] Yatthālaso anuṭṭhātā        accantasukhamedhati
               susima tattha gacchāhi            mañca tattheva pāpayāti.
     [860] Akammunā devaseṭṭha            sakka vindemu yaṃ sukhaṃ
               asokaṃ anupāyāsaṃ               taṃ me sakka varaṃ disāti.
     [861] Sace atthi akammena            koci kvaci na jīvati
               nibbānassa hi so maggo   susima tattha gacchāhi
               .................                       mañca tattheva pāpayāti.
     [862]  So  hi  nāma  bhikkhave  sakko  devānamindo sakaṃ puññaphalaṃ
upajīvamāno   devānaṃ   tāvatiṃsānaṃ   issariyādhipaccaṃ   rajjaṃ   kārento
uṭṭhānaviriyassa   vaṇṇavādī   bhavissati   .  idha  khvetaṃ  bhikkhave  sobhetha
yaṃ    tumhe    evaṃ    svākkhāte   dhammavinaye   pabbajitā   samānā
uṭṭhaheyyātha     ghaṭeyyātha     vāyameyyātha    appattassa    pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.
                                Tatiyaṃ dhajaggasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 319-320. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=855&items=8&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=855&items=8              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=855&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=855&items=8&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=855              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8355              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8355              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :