ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [632]   Evaṃ   vutte   bhagavā   akkosakabhāradvājaṃ   brāhmaṇaṃ
etadavoca   taṃ   kiṃ   maññasi   brāhmaṇa   api   nu   te   āgacchanti
mittāmaccā   ñāti   sālohitā   atithiyoti   .   appekadā  me  bho
gotama   āgacchanti  mittāmaccā  ñāti  sālohitā  atithiyoti  .  taṃ  kiṃ
maññasi  brāhmaṇa  api  nu  tesaṃ  anuppadesi  khādanīyaṃ  vā  bhojanīyaṃ  vā
sāyanīyaṃ  vāti  .  appekadā  nesāhaṃ  bho  gotama  anuppademi  khādanīyaṃ
vā  bhojanīyaṃ  vā  sāyanīyaṃ  vāti  .  sace  [1]-  pana  te  brāhmaṇa
@Footnote: 1 Ma. Yu. etthantare khosaddo dissati.
Nappaṭiggaṇhanti    kassa   taṃ   hotīti   .   sace   te   bho   gotama
nappaṭiggaṇhanti    amhākameva    taṃ    hotīti    .    evameva   kho
brāhmaṇa    yaṃ   tvaṃ   amhe   anakkosante   akkosasi   arosente
rosesi   abhaṇḍante   bhaṇḍasi   taṃ   te  mayaṃ  nappaṭiggaṇhāma  tavevetaṃ
brāhmaṇa hoti tavevetaṃ brāhmaṇa hotīti.
     {632.1}  Yo  kho  brāhmaṇa  akkosantaṃ  paccakkosati  rosentaṃ
paṭiroseti   bhaṇḍantaṃ  paṭibhaṇḍati  ayaṃ  vuccati  brāhmaṇa  sambhuñjati  [1]-
vītiharati   te   mayaṃ   tayā   neva  sambhuñjāma  na  vītiharāma  tavevetaṃ
brāhmaṇa   hoti   tavevetaṃ   brāhmaṇa  hotīti  .  bhavantaṃ  kho  gotamaṃ
sarājikā   parisā  evaṃ  jānāti  arahaṃ  samaṇo  gotamoti  atha  ca  pana
bhavaṃ gotamo kujjhatīti.



             The Pali Tipitaka in Roman Character Volume 15 page 237-238. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=632&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=632&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=632&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=632&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=632              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5632              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5632              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :