ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                       Brāhmaṇasaṃyuttaṃ
                     arahantavaggo paṭhamo
                             ----------
                     paṭhamaṃ dhanañjānīsuttaṃ
     [626]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana  samayena  aññatarassa
bhāradvājagottassa     brāhmaṇassa     dhanañjānī     nāma    brāhmaṇī
abhippasannā hoti buddhe ca dhamme ca saṅghe ca.
     [627]    Atha   kho   dhanañjānī   brāhmaṇī   bhāradvājagottassa
brāhmaṇassa   bhattaṃ   upasaṃharantī   upakkamitvā   1-   tikkhattuṃ   udānaṃ
udānesi    namo   tassa   bhagavato   arahato   sammāsambuddhassa   ...
Namo   tassa   bhagavato   arahato   sammāsambuddhassāti  .  evaṃ  vutte
bhāradvājagotto     brāhmaṇo    dhanañjāniṃ    brāhmaṇiṃ    etadavoca
evamevaṃ   panāyaṃ   vasalī   yasmiṃ   vā   tasmiṃ   vā   tassa  muṇḍakassa
samaṇassa    vaṇṇaṃ    bhāsati    idāni   tyāhaṃ   vasali   tassa   satthuno
vādaṃ   āropessāmīti   .  na  khvāhantaṃ  brāhmaṇa  passāmi  sadevake
loke      samārake     sabrahmake     sassamaṇabrāhmaṇiyā     pajāya
sadevamanussāya    yo   tassa   bhagavato   vādaṃ   āropeyya   arahato
sammāsambuddhassa apica tvaṃ brāhmaṇa gaccha gantvāpi jānissasīti.
@Footnote: 1 Po. Ma. upakkhalitvā.
     [628]    Atha    kho    bhāradvājagotto   brāhmaṇo   kupito
anattamano    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   bhāradvājagotto   brāhmaṇo
bhagavantaṃ gāthāya ajjhabhāsi
          kiṃsu chetvā sukhaṃ seti              kiṃsu chetvā na socati
          kissassa ekadhammassa           vadhaṃ rocesi gotamāti.
     [629] Kodhaṃ chetvā sukhaṃ seti      kodhaṃ chetvā na socati
          kodhassa visamūlassa               madhuraggassa brāhmaṇa
          vadhaṃ ariyā pasaṃsanti               tañhi chetvā na socatīti.
     [630]   Evaṃ   vutte   bhāradvājagotto   brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto  rūpāni  dakkhantīti  evameva  bhotā  gotamena anekapariyāyena
dhammo    pakāsito    esāhaṃ    bhavantaṃ    gotamaṃ    saraṇaṃ    gacchāmi
dhammañca    bhikkhusaṅghañca    labheyyāhaṃ    bhoto    gotamassa    santike
pabbajjaṃ   labheyyaṃ   upasampadanti   .   alattha   kho   bhāradvājagotto
brāhmaṇo    bhagavato    santike    pabbajjaṃ    alattha   upasampadaṃ  .
Acirūpasampanno    kho    panāyasmā    bhāradvājo   eko   vūpakaṭṭho
Appamatto   ātāpī   pahitatto   viharanto   na   cirasseva  yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja    vihāsi   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti    abbhaññāsi   .   aññataro   ca   panāyasmā
bhāradvājo arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 15 page 235-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=626&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=626&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=626&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=626&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=626              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5552              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :