ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                    Tatiyaṃ andhakavindasuttaṃ
     [611]  Ekaṃ  samayaṃ  bhagavā  magadhesu  viharati  andhakavinde. Tena
kho   pana   samayena   bhagavā   rattandhakāratimisāyaṃ  ajjhokāse  nisinno
hoti  .  devo  ca  ekamekaṃ  phusāyati  .  atha  kho  brahmā  sahampati
abhikkantāya     rattiyā     abhikkantavaṇṇo    kevalakappaṃ    andhakavindaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [612]  Ekamantaṃ  ṭhito  kho  brahmā  sahampati  bhagavato  santike
imā gāthāyo abhāsi
                sevetha pantāni sayanāsanāni
                careyya saññojanavippamokkhā
                sa ce ratiṃ nādhigaccheyya tattha
                saṅghe vase rakkhitatto satimā
                kulā kulaṃ piṇḍikāya caranto
@Footnote:[1] Ma. Yu. etthantare pabbatanti dissati.
                Indriyagutto nipako satimā
                sevetha pantāni sayanāsanāni
                bhayā pamutto abhaye vimutto
                yattha bheravā siriṃsapā 1-
                vijju sañcarati thaneti 2- devo
                andhakāratimisāya rattiyā
                nisīdi tattha bhikkhu vigatalomahaṃso
         idañca 3- jātu me diṭṭhaṃ       nayidaṃ itihītihaṃ
         ekasmiṃ brahmacariyasmiṃ          sahassaṃ maccuhāyinaṃ
         bhīyo pañcasatā sekkhā          dasā ca dasadhā dasa
         sabbe sotaṃ samāpannā         atiracchānagāmino
         athāyaṃ itarā pajā                 puññabhāgāti me mano
         saṅkhātuṃ nopi sakkomi           musāvādassa ottapanti 4-.



             The Pali Tipitaka in Roman Character Volume 15 page 226-227. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=611&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=611&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=611&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=611&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=611              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5426              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5426              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :