ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Bhikkhunīsaṃyuttaṃ
                                        ---
                           paṭhamaṃ āḷavikāsuttaṃ
     [522]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sātthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha  kho  āḷavikā  bhikkhunī
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya
pāvisi   sāvatthiyaṃ   piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā
yena andhavanaṃ tenupasaṅkami vivekatthikinī 1-.
     [523]   Atha   kho   māro  pāpimā  āḷavikāya  bhikkhuniyā  bhayaṃ
chambhitattaṃ   lomahaṃsaṃ   uppādetukāmo   vivekamhā   cāvetukāmo  yena
āḷavikā    bhikkhunī    tenupasaṅkami    upasaṅkamitvā    āḷavikaṃ   bhikkhuniṃ
gāthāya ajjhabhāsi
          natthi nissaraṇaṃ loke          kiṃ vivekena kāhasi
          bhuñjassu kāmaratiyo           māhu pacchānutāpinīti.
     [524]  Atha  kho  āḷavikāya  bhikkhuniyā  etadahosi  ko  nu  kho
ayaṃ  manusso  vā  amanusso  vā  gāthaṃ  bhāsatīti  .  atha kho āḷavikāya
bhikkhuniyā   etadahosi   māro   kho  ayaṃ  pāpimā  mama  bhayaṃ  chambhitattaṃ
lomahaṃsaṃ   uppādetukāmo   vivekamhā  cāvetukāmo  gāthaṃ  bhāsatīti .
Atha   kho   āḷavikā  bhikkhunī  māro  ayaṃ  pāpimā  iti  viditvā  māraṃ
@Footnote: 1 Ma. vivekatthinī.
Pāpimantaṃ gāthāhi ajjhabhāsi
          atthi nissaraṇaṃ loke          paññāya me suphussitaṃ
          pamattabandhu pāpima            na tvaṃ jānāsi taṃ padaṃ
          sattisūlūpamā kāmā            khandhāsaṃ adhikuṭṭhanā
          yaṃ tvaṃ kāmaratiṃ brūsi            arati mayha sā ahūti.
Atha   kho   māro   pāpimā   jānāti   maṃ   āḷavikā  bhikkhunīti  dukkhī
dummano tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 188-189. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=522&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=522&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=522&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=522&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=522              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4686              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4686              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :