ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                            Pañcamaṃ māradhītusuttaṃ
     [505]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
yena   māro   pāpimā   tenupasaṅkamiṃsu   upasaṅkamitvā  māraṃ  pāpimantaṃ
@Footnote: 1 Ma. seyyathāpi pubbeti pāṭhadvayaṃ natthi. 2 Po. Ma. visūkāyikāni. Yu.
@sukāyikāni. 3 Ma. Yu. sañchinnāni. 4 Ma. Yu. vāyasetto. 5 Ma. Yu. abhāsitvā.

--------------------------------------------------------------------------------------------- page182.

Gāthāya ajjhabhāsiṃsu kenāsi dummano tāta purisaṃ kaṃ nu socasi mayaṃ taṃ rāgapāsena araññamiva kuñjaraṃ bandhitvā ānayissāma vasago te bhavissatīti. [506] Arahaṃ sugato loke na rāgena suvānayo māradheyyaṃ atikkanto tasmā socāmahaṃ bhusanti. [507] Atha kho taṇhā ca aratī ca rāgā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ etadavocuṃ pāde te samaṇa paricāremāti . atha kho bhagavā na manasākāsi yathātaṃ anuttare upadhisaṅkhaye vimutto. [508] Atha kho taṇhā ca aratī ca rāgā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ uccāvacā kho purisānaṃ adhippāyā yannūna mayaṃ ekasataekasataṃ kumārīvaṇṇasataṃ abhinimmineyyāmāti . Atha kho taṇhā ca aratī ca rāgā ca māradhītaro ekasataekasataṃ kumārīvaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ etadavocuṃ pāde te samaṇa paricāremāti . Tampi bhagavā na manasākāsi yathātaṃ anuttare upadhisaṅkhaye vimutto. [509] Atha kho taṇhā ca aratī ca rāgā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ uccāvacā kho purisānaṃ

--------------------------------------------------------------------------------------------- page183.

Adhippāyā yannūna mayaṃ ekasataekasataṃ avijātavaṇṇasataṃ abhinimmineyyāmāti . atha kho taṇhā ca aratī ca rāgā ca māradhītaro ekasataekasataṃ avijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ etadavocuṃ pāde te samaṇa paricāremāti . tampi bhagavā na manasākāsi yathātaṃ anuttare upadhisaṅkhaye vimutto. [510] Atha kho taṇhā ca aratī ca rāgā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ uccāvacā kho purisānaṃ adhippāyā yannūna mayaṃ ekasataekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimmineyyāmāti . atha kho taṇhā ca .pe. sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena bhagavā .pe. yathātaṃ anuttare upadhisaṅkhaye vimutto. [511] Atha kho taṇhā ca .pe. duvijātavaṇṇasataṃ abhinimminitvā yena bhagavā .pe. yathātaṃ anuttare upadhisaṅkhaye vimutto. [512] Atha kho taṇhā ca .pe. majjhimitthīvaṇṇasataṃ abhinimmineyyāmāti . atha kho taṇhā ca .pe. majjhimitthīvaṇṇasataṃ abhinimminitvā yena bhagavā .pe. yathātaṃ anuttare upadhisaṅkhaye vimutto. [513] Atha kho taṇhā ca .pe. Mahitthīvaṇṇasataṃ abhinimmineyyāmāti.

--------------------------------------------------------------------------------------------- page184.

Atha kho taṇhā ca .pe. mahitthīvaṇṇasataṃ abhinimminitvā yena bhagavā .pe. Yathātaṃ anuttare upadhisaṅkhaye vimutto. [514] Atha kho taṇhā ca aratī ca rāgā ca māradhītaro ekamantaṃ apakkamma etadavocuṃ saccaṃ kira no pitā avoca arahaṃ sugato loke na rāgena suvānayo māradheyyaṃ atikkanto tasmā socāmahaṃ bhusanti. Yañhi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avītarāgaṃ iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya uṇhaṃ vā lohitaṃ mukhato uggaccheyya ummādaṃ vā pāpuṇeyya cittavikkhepaṃ 1- vā seyyathāpi pana naḷo harito luto ussussati visussati milāyati evameva ussusseyya visusseyya milāyeyyāti . atha kho taṇhā ca aratī ca rāgā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā ekamantaṃ aṭṭhaṃsu. [515] Ekamantaṃ ṭhitā kho taṇhā māradhītā bhagavantaṃ gāthāya ajjhabhāsi sokāvatiṇṇo nu vanasmiṃ jhāyasi vittaṃ nu jinno uda patthayāno āgunnu gāmasmimakāsi kiñci kasmā janena karosi sakkhiṃ sakkhī na sampajjati kenaci teti. @Footnote: 1 Po. Ma. cittakkhepaṃ.

--------------------------------------------------------------------------------------------- page185.

[516] Atthassa pattiṃ hadayassa santiṃ jetvāna senaṃ piyasātarūpaṃ ekāhaṃ jhāyaṃ sukhamānubodhyaṃ tasmā janena na karomi sakkhiṃ sakkhī na sampajjati kenaci meti. [517] Atha kho aratī māradhītā bhagavantaṃ gāthāya ajjhabhāsi kathaṃvihārībahulodha bhikkhu pañcoghatiṇṇo atarīdha chaṭṭhaṃ kathaṃ jhāyaṃ 1- bahulaṃ kāmasaññā paribāhirā honti aladdhayo tanti. [518] Passaddhakāyo suvimuttacitto asaṅkharāno satimā anoko aññāya dhammaṃ avitakkajhāyī na kuppati na sarati na thino evaṃvihārībahulodha bhikkhu pañcoghatiṇṇo atarīdha chaṭṭhaṃ evaṃ jhāyaṃ bahulaṃ kāmasaññā paribāhirā honti aladdhayo tanti. [519] Atha kho rāgā māradhītā bhagavantaṃ gāthāya ajjhabhāsi @Footnote: 1 Ma. Yu. jhāyiṃ.

--------------------------------------------------------------------------------------------- page186.

Acchejja taṇhaṃ taṇasaṅghavārī 1- addhā carissanti 2- bahū ca saddhā bahuṃ vatāyaṃ janataṃ anoko acchejja 3- nessati maccurājassa pāranti. [520] Nayanti ve mahāvīrā saddhammena tathāgatā dhammena nayamānānaṃ kā ussuyā 4- vijānatanti. [521] Atha kho taṇhā ca aratī ca rāgā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu . addasā kho māro pāpimā taṇhañca aratiñca rāgañca māradhītaro dūratova āgacchantiyo disvāna gāthāhi ajjhabhāsi bālā kumudanāḷehi pabbataṃ abhimatthatha giriṃ nakhena khanatha ayodantebhi khādatha selaṃva sirasi ohacca pātāle gādhamesatha khāṇuṃva urasāsajja nibbijjāpetha gotamanti. Daddalhamānā 5- āgañchuṃ taṇhā ca aratī rāgā tā tattha panudī satthā tulaṃ bhaṭṭhaṃva mālutoti 6-. Tatiyo vaggo. @Footnote: 1 Ma. gaṇasaṅghacārī. 2 Sī. tarissanti. 3 Yu. acchijja. 4 Ma. Yu. usūyā. @5 Ma. Yu. daddallamānāti dissati. 6 Sī. Yu. māruto.

--------------------------------------------------------------------------------------------- page187.

Tassuddānaṃ bhavati sambahulā samiddhi ca godhikasattavassāni dhītaraṃ desitaṃ buddha seṭṭhena imaṃ mārapañcakanti. Mārasaṃyuttaṃ samattaṃ. -------


             The Pali Tipitaka in Roman Character Volume 15 page 181-187. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=505&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=505&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=505&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=505&items=17&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=505              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4637              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4637              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :