ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                               Tatiyaṃ godhikasuttaṃ
     [488]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā godhiko
isigilipasse viharati kāḷasilāyaṃ.
     [489]  Atha  kho  āyasmā  godhiko  appamatto ātāpī pahitatto
viharanto   sāmāyikaṃ   1-   cetovimuttiṃ   phusi  .  atha  kho  āyasmā
godhiko   tamhā   sāmāyikāya   cetovimuttiyā   parihāyi   .  dutiyampi
kho   āyasmā   godhiko   appamatto   ātāpī   pahitatto   viharanto
sāmāyikaṃ   cetovimuttiṃ   phusi   .   dutiyampi   kho   āyasmā  godhiko
tamhā  sāmāyikāya  cetovimuttiyā  parihāyi  .  tatiyampi  kho  āyasmā
godhiko  appamatto  ātāpī  pahitatto  viharanto  sāmāyikaṃ  cetovimuttiṃ
phusi   .   tatiyampi  kho  āyasmā  godhiko  tamhā  .pe.  parihāyi .
Catutthampi     kho     āyasmā     godhiko     appamatto     .pe.
@Footnote: 1 Yu. sāmādhikaṃ. Ma. sāmayikaṃ.

--------------------------------------------------------------------------------------------- page177.

Phusi . catutthampi kho āyasmā godhiko tamhā .pe. parihāyi . Pañcamampi kho āyasmā godhiko .pe. phusi . pañcamampi kho āyasmā godhiko .pe. parihāyi . chaṭṭhampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmāyikaṃ cetovimuttiṃ phusi . chaṭṭhampi kho āyasmā godhiko tamhā sāmāyikāya cetovimuttiyā parihāyi . sattamampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmāyikaṃ cetovimuttiṃ phusi . atha kho āyasmato godhikassa etadahosi yāva chaṭṭhaṃ khvāhaṃ sāmāyikāya cetovimuttiyā parihīno yannūnāhaṃ satthaṃ āhareyyanti. [490] Atha kho māro pāpimā āyasmato godhikassa cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi mahāvīra mahāpañña iddhiyā yasasā jala sabbaverabhayātīta pāde vandāmi cakkhuma sāvako te mahāvīra maraṇaṃ maraṇābhibhū ākaṅkhati cetayati taṃ nisedha jutindhara kathañhi bhagavā tuyhaṃ sāvako sāsane rato appattamānaso sekho kālaṃ kayirā janesutāti. Tena kho pana samayena āyasmatā godhikena satthaṃ āharitaṃ hoti. [491] Atha kho bhagavā māro ayaṃ pāpimā iti viditvā

--------------------------------------------------------------------------------------------- page178.

Māraṃ pāpimantaṃ gāthāya ajjhabhāsi evaṃ hi dhīrā kubbanti nāvakaṅkhanti jīvitaṃ samūlaṃ taṇhaṃ abbuyha godhiko parinibbutoti. [492] Atha kho bhagavā bhikkhū āmantesi āyāma bhikkhave yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma yattha godhikena kulaputtena satthaṃ āharitanti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami . addasā kho bhagavā āyasmantaṃ godhikaṃ dūratova mañcake vivattakkhandhaṃ seyyamānaṃ 1- . Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ gacchati pacchimaṃ disaṃ gacchati uttaraṃ disaṃ gacchati dakkhiṇaṃ disaṃ gacchati uddhaṃ gacchati adho gacchati anudisaṃ. [493] Atha kho bhagavā bhikkhū āmantesi passatha no tumhe bhikkhave etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ gacchati pacchimaṃ disaṃ gacchati uttaraṃ disaṃ gacchati dakkhiṇaṃ disaṃ gacchati uddhaṃ gacchati adho gacchati anudisanti . evaṃ bhanteti . eso kho bhikkhave māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhitanti appatiṭṭhitena ca bhikkhave viññāṇena godhiko kulaputto parinibbutoti. @Footnote: 1 Sī. Ma. Yu. semānaṃ.

--------------------------------------------------------------------------------------------- page179.

[494] Atha kho māro pāpimā veḷuvapaṇḍuvīṇaṃ 1- ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi uddhaṃ adho ca tiriyaṃ disāanudisāsvahaṃ anvesaṃ nādhigacchāmi godhiko so kuhiṃ gatoti. [495] Yo 2- dhīro dhitisampanno jhāyī jhānarato sadā ahorattamanuyuñjaṃ jīvitaṃ anikāmayaṃ jetvāna maccuno senaṃ anāgantvā punabbhavaṃ samūlaṃ taṇhaṃ abbuyha godhiko parinibbutoti. Tassa sokaparetassa vīṇā kacchakā 3- abhassatha tato so dummano yakkho tatthevantaradhāyithāti 4-.


             The Pali Tipitaka in Roman Character Volume 15 page 176-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=488&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=488&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=488&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=488&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=488              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4543              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4543              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :