ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [488]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā godhiko
isigilipasse viharati kāḷasilāyaṃ.
     [489]  Atha  kho  āyasmā  godhiko  appamatto ātāpī pahitatto
viharanto   sāmāyikaṃ   1-   cetovimuttiṃ   phusi  .  atha  kho  āyasmā
godhiko   tamhā   sāmāyikāya   cetovimuttiyā   parihāyi   .  dutiyampi
kho   āyasmā   godhiko   appamatto   ātāpī   pahitatto   viharanto
sāmāyikaṃ   cetovimuttiṃ   phusi   .   dutiyampi   kho   āyasmā  godhiko
tamhā  sāmāyikāya  cetovimuttiyā  parihāyi  .  tatiyampi  kho  āyasmā
godhiko  appamatto  ātāpī  pahitatto  viharanto  sāmāyikaṃ  cetovimuttiṃ
phusi   .   tatiyampi  kho  āyasmā  godhiko  tamhā  .pe.  parihāyi .
Catutthampi     kho     āyasmā     godhiko     appamatto     .pe.
@Footnote: 1 Yu. sāmādhikaṃ. Ma. sāmayikaṃ.
Phusi   .  catutthampi  kho  āyasmā  godhiko  tamhā  .pe.  parihāyi .
Pañcamampi   kho   āyasmā   godhiko   .pe.   phusi  .  pañcamampi  kho
āyasmā   godhiko   .pe.   parihāyi   .   chaṭṭhampi   kho   āyasmā
godhiko    appamatto    ātāpī    pahitatto    viharanto    sāmāyikaṃ
cetovimuttiṃ    phusi   .   chaṭṭhampi   kho   āyasmā   godhiko   tamhā
sāmāyikāya   cetovimuttiyā   parihāyi   .   sattamampi   kho  āyasmā
godhiko    appamatto    ātāpī    pahitatto    viharanto    sāmāyikaṃ
cetovimuttiṃ   phusi  .  atha  kho  āyasmato  godhikassa  etadahosi  yāva
chaṭṭhaṃ    khvāhaṃ    sāmāyikāya    cetovimuttiyā    parihīno   yannūnāhaṃ
satthaṃ āhareyyanti.
     [490]  Atha  kho  māro  pāpimā  āyasmato  godhikassa  cetasā
cetoparivitakkamaññāya    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ gāthāhi ajjhabhāsi
          mahāvīra mahāpañña            iddhiyā yasasā jala
          sabbaverabhayātīta                pāde vandāmi cakkhuma
          sāvako te mahāvīra             maraṇaṃ maraṇābhibhū
          ākaṅkhati cetayati                taṃ nisedha jutindhara
          kathañhi bhagavā tuyhaṃ           sāvako sāsane rato
          appattamānaso sekho        kālaṃ kayirā janesutāti.
Tena kho pana samayena āyasmatā godhikena satthaṃ āharitaṃ hoti.
     [491]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
Māraṃ pāpimantaṃ gāthāya ajjhabhāsi
          evaṃ hi dhīrā kubbanti          nāvakaṅkhanti jīvitaṃ
          samūlaṃ taṇhaṃ abbuyha          godhiko parinibbutoti.
     [492]   Atha   kho   bhagavā  bhikkhū  āmantesi  āyāma  bhikkhave
yena    isigilipassaṃ    kāḷasilā    tenupasaṅkamissāma   yattha   godhikena
kulaputtena   satthaṃ   āharitanti   .   evaṃ   bhanteti   kho  te  bhikkhū
bhagavato   paccassosuṃ   .   atha   kho  bhagavā  sambahulehi  bhikkhūhi  saddhiṃ
yena   isigilipassaṃ   kāḷasilā   tenupasaṅkami   .   addasā  kho  bhagavā
āyasmantaṃ   godhikaṃ   dūratova  mañcake  vivattakkhandhaṃ  seyyamānaṃ  1- .
Tena   kho   pana   samayena   dhūmāyitattaṃ   timirāyitattaṃ  gacchateva  purimaṃ
disaṃ    gacchati   pacchimaṃ   disaṃ   gacchati   uttaraṃ   disaṃ   gacchati   dakkhiṇaṃ
disaṃ gacchati uddhaṃ gacchati adho gacchati anudisaṃ.
     [493]   Atha  kho  bhagavā  bhikkhū  āmantesi  passatha  no  tumhe
bhikkhave   etaṃ   dhūmāyitattaṃ   timirāyitattaṃ  gacchateva  purimaṃ  disaṃ  gacchati
pacchimaṃ   disaṃ   gacchati   uttaraṃ   disaṃ  gacchati  dakkhiṇaṃ  disaṃ  gacchati  uddhaṃ
gacchati   adho   gacchati   anudisanti   .  evaṃ  bhanteti  .  eso  kho
bhikkhave   māro   pāpimā   godhikassa   kulaputtassa  viññāṇaṃ  samanvesati
kattha    godhikassa    kulaputtassa    viññāṇaṃ   patiṭṭhitanti   appatiṭṭhitena
ca bhikkhave viññāṇena godhiko kulaputto parinibbutoti.
@Footnote: 1 Sī. Ma. Yu. semānaṃ.
     [494]  Atha  kho  māro  pāpimā  veḷuvapaṇḍuvīṇaṃ  1- ādāya yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
          uddhaṃ adho ca tiriyaṃ               disāanudisāsvahaṃ
          anvesaṃ nādhigacchāmi           godhiko so kuhiṃ gatoti.
     [495] Yo 2- dhīro dhitisampanno  jhāyī jhānarato sadā
          ahorattamanuyuñjaṃ              jīvitaṃ anikāmayaṃ
          jetvāna maccuno senaṃ        anāgantvā punabbhavaṃ
          samūlaṃ taṇhaṃ abbuyha           godhiko parinibbutoti.
          Tassa sokaparetassa            vīṇā kacchakā 3- abhassatha
          tato so dummano yakkho     tatthevantaradhāyithāti 4-.
                         Catutthaṃ sattavassasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 176-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=488&items=8&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=488&items=8              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=488&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=488&items=8&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=488              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4543              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4543              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :