ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                               Chaṭṭhaṃ pattasuttaṃ
     [461]  Sāvatthiyaṃ  ārāme  ...  tena  kho  pana samayena bhagavā
pañcannaṃ   upādānakkhandhānaṃ   upādāya   bhikkhū   1-   dhammiyā   kathāya
sandasseti   samādapeti   samuttejeti   sampahaṃseti   .   te  ca  bhikkhū
aṭṭhikatvā    2-    manasikatvā    sabbacetaso    3-   samannāharitvā
ohitasotā   dhammaṃ  suṇanti  .  atha  kho  mārassa  pāpimato  etadahosi
ayaṃ    kho   samaṇo   gotamo   pañcannaṃ   upādānakkhandhānaṃ   upādāya
bhikkhū    4-   dhammiyā   kathāya   sandasseti   samādapeti   samuttejeti
sampahaṃseti  te  ca  bhikkhū  aṭṭhikatvā  5-  manasikatvā  sabbacetaso  6-
samannāharitvā   ohitasotā   dhammaṃ   suṇanti   yannūnāhaṃ   yena  samaṇo
gotamo   tenupasaṅkameyyaṃ  vicakkhukammāyāti  .  tena  kho  pana  samayena
sambahulā pattā ajjhokāse nikkhittā honti.
@Footnote: 1-4 Ma. bhikkhūnaṃ. 2-5 Ma. aṭṭhiṃkatvā. 3-6 ma ... cetasā.
     [462]   Atha   kho   māro  pāpimā  balibaddavaṇṇaṃ  abhinimminitvā
yena   te  pattā  tenupasaṅkami  .  atha  kho  aññataro  bhikkhu  aññataraṃ
bhikkhuṃ  etadavoca  bhikkhu  bhikkhu  eso  balibaddo  patte  bhindeyyāti .
Evaṃ  vutte  bhagavā  taṃ  bhikkhuṃ  etadavoca  neso  1-  bhikkhu  balibaddo
māro eso pāpimā tumhākaṃ vicakkhukammāya āgatoti.
     [463]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
māraṃ pāpimantaṃ gāthāya ajjhabhāsi
          rūpaṃ vedayitaṃ saññaṃ 2-         viññāṇaṃ yañca saṅkhataṃ
          nesohamasmi netaṃ me           evaṃ tattha virajjati
          evaṃ virattaṃ khemattaṃ             sabbasaññojanātitaṃ 3-
          anvesaṃ sabbaṭhānesu           mārasenāpi nājjhagāti.
Atha kho māro pāpimā .pe. Tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 164-165. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=461&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=461&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=461&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=461&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=461              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4416              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4416              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :