ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [390]  Atha  kho  rājā  pasenadikosalo  divādivassa  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ  kho  rājānaṃ  pasenadikosalaṃ  bhagavā  etadavoca  handa
kuto   nu   tvaṃ   mahārāja   āgacchasi   divādivassāti  .  idha  bhante
sāvatthiyaṃ    seṭṭhī    gahapati   kālakato   tamahaṃ   aputtakaṃ   sāpateyyaṃ
rājantepuraṃ    atiharitvā    āgacchāmi    sataṃ    bhante   satasahassāni
hiraññasseva   ko   pana   vādo   rūpiyassa   tassa   kho   pana  bhante
seṭṭhissa   gahapatissa   evarūpo   bhattabhogo   ahosi   kaṇājakaṃ  bhuñjati
bilaṅgadutiyaṃ   evarūpo   vatthabhogo   ahosi   sāṇaṃ  dhāreti  tipakkhavasanaṃ
evarūpo    yānabhogo   ahosi   jajjararathakena   yāti   paṇṇacchattakena
dhāriyamānenāti.
     [391]   Evametaṃ   mahārāja  evametaṃ  mahārāja  bhūtapubbaṃ  so
mahārāja   seṭṭhī   gahapati   tagarasikhiṃ  nāma  paccekasambuddhaṃ  piṇḍapātena
paṭipādesi   detha   samaṇassa   piṇḍanti   vatvā   uṭṭhāyāsanā  pakkāmi
datvā    ca   pana   pacchā   vippaṭisārī   ahosi   varametaṃ   piṇḍapātaṃ
dāsā   vā   kammakarā  vā  bhuñjeyyunti  bhātu  ca  pana  ekaṃ  puttakaṃ
sāpateyyassa kāraṇā jīvitā voropesi.
     {391.1}   Yaṃ   kho   so   mahārāja   seṭṭhī  gahapati  tagarasikhiṃ
paccekasambuddhaṃ      piṇḍapātena      paṭipādesi     tassa     kammassa
vipākena      sattakkhattuṃ      sugatiṃ      saggaṃ     lokaṃ     upapajji

--------------------------------------------------------------------------------------------- page134.

Tasseva kammassa vipākāvasesena imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi. {391.2} Yaṃ kho so mahārāja seṭṭhī gahapati datvā pacchā vippaṭisārī ahosi varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyunti tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati nāssuḷārāya vatthabhogāya cittaṃ namati nāssuḷārāya yānabhogāya cittaṃ namati nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. {391.3} Yaṃ kho so mahārāja seṭṭhī gahapati bhātu ca pana ekaṃ puttakaṃ sāpateyyassa kāraṇā jīvitā voropesi tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha tasseva vassasatāni bahūni 1- kammassa vipākāvasesena idaṃ 2- sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ pavesenti . tassa kho pana mahārāja seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ navañca puññaṃ anupacitaṃ . ajja pana mahārāja seṭṭhī gahapati mahāroruve niraye paccatīti . evaṃ bhante seṭṭhī gahapati mahāroruvaṃ nirayaṃ upapannoti . evaṃ mahārāja seṭṭhī gahapati mahāroruvaṃ nirayaṃ 3- upapannoti. [392] Idamavoca .pe. Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ pariggahaṃ vāpi yadatthi kiñci dāsā kammakarā pessā ye cassa anujīvino @Footnote: 1 Po. Ma. Yu. vassasatāni bahūni na dissanti . 2 sī idha . 3 Yu. mahāroruve @niraye.

--------------------------------------------------------------------------------------------- page135.

Sabbannādāya gantabbaṃ sabbaṃ nikkhīpagāminaṃ yañca karoti kāyena vācāya uda cetasā taṃ hi tassa sakaṃ hoti tañca ādāya gacchati tañcassa anugaṃ hoti chāyāva anupāyinī tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti. Dutiyo vaggo. Tassuddānaṃ jaṭilā pañcarājāno doṇapākakurena ca saṅgāmena dve vuttāni dhītarā 1- dve appamādena ca aputtakena dve vuttā vaggo tena pavuccatīti. ------- @Footnote: 1 Ma. mallikā.

--------------------------------------------------------------------------------------------- page136.

Tatiyavaggo tatiyo ----- paṭhamaṃ puggalasuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 133-136. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=390&items=3&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=390&items=3&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=390&items=3&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=390&items=3&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=390              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3985              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3985              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :