ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page133.

Dasamaṃ dutiyāputtakasuttaṃ [390] Atha kho rājā pasenadikosalo divādivassa yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ bhagavā etadavoca handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti . idha bhante sāvatthiyaṃ seṭṭhī gahapati kālakato tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi sataṃ bhante satasahassāni hiraññasseva ko pana vādo rūpiyassa tassa kho pana bhante seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ evarūpo vatthabhogo ahosi sāṇaṃ dhāreti tipakkhavasanaṃ evarūpo yānabhogo ahosi jajjararathakena yāti paṇṇacchattakena dhāriyamānenāti. [391] Evametaṃ mahārāja evametaṃ mahārāja bhūtapubbaṃ so mahārāja seṭṭhī gahapati tagarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesi detha samaṇassa piṇḍanti vatvā uṭṭhāyāsanā pakkāmi datvā ca pana pacchā vippaṭisārī ahosi varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyunti bhātu ca pana ekaṃ puttakaṃ sāpateyyassa kāraṇā jīvitā voropesi. {391.1} Yaṃ kho so mahārāja seṭṭhī gahapati tagarasikhiṃ paccekasambuddhaṃ piṇḍapātena paṭipādesi tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji

--------------------------------------------------------------------------------------------- page134.

Tasseva kammassa vipākāvasesena imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi. {391.2} Yaṃ kho so mahārāja seṭṭhī gahapati datvā pacchā vippaṭisārī ahosi varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyunti tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati nāssuḷārāya vatthabhogāya cittaṃ namati nāssuḷārāya yānabhogāya cittaṃ namati nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. {391.3} Yaṃ kho so mahārāja seṭṭhī gahapati bhātu ca pana ekaṃ puttakaṃ sāpateyyassa kāraṇā jīvitā voropesi tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha tasseva vassasatāni bahūni 1- kammassa vipākāvasesena idaṃ 2- sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ pavesenti . tassa kho pana mahārāja seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ navañca puññaṃ anupacitaṃ . ajja pana mahārāja seṭṭhī gahapati mahāroruve niraye paccatīti . evaṃ bhante seṭṭhī gahapati mahāroruvaṃ nirayaṃ upapannoti . evaṃ mahārāja seṭṭhī gahapati mahāroruvaṃ nirayaṃ 3- upapannoti. [392] Idamavoca .pe. Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ pariggahaṃ vāpi yadatthi kiñci dāsā kammakarā pessā ye cassa anujīvino @Footnote: 1 Po. Ma. Yu. vassasatāni bahūni na dissanti . 2 sī idha . 3 Yu. mahāroruve @niraye.

--------------------------------------------------------------------------------------------- page135.

Sabbannādāya gantabbaṃ sabbaṃ nikkhīpagāminaṃ yañca karoti kāyena vācāya uda cetasā taṃ hi tassa sakaṃ hoti tañca ādāya gacchati tañcassa anugaṃ hoti chāyāva anupāyinī tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti. Dutiyo vaggo. Tassuddānaṃ jaṭilā pañcarājāno doṇapākakurena ca saṅgāmena dve vuttāni dhītarā 1- dve appamādena ca aputtakena dve vuttā vaggo tena pavuccatīti. ------- @Footnote: 1 Ma. mallikā.


             The Pali Tipitaka in Roman Character Volume 15 page 133-135. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=390&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=390&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=390&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=390&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=390              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3985              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3985              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :