ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [374]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pavisiṃsu    sāvatthiyaṃ   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ
     {374.1}  idha  bhante  rājā  māgadho  ajātasattu  vedehiputto
caturaṅginiṃ    senaṃ    sannayhitvā   rājānaṃ   pasenadikosalaṃ   abbhuyyāsi
yena  kāsi  assosi  kho  bhante rājā pasenadikosalo rājā kira māgadho
ajātasattu  vedehiputto  caturaṅginiṃ  senaṃ  sannayhitvā  mamaṃ  abbhuyyāto
yena   kāsīti  atha  kho  bhante  rājā  pasenadikosalo  caturaṅginiṃ  senaṃ
sannayhitvā    rājānaṃ   māgadhaṃ   ajātasattuṃ   vedehiputtaṃ   paccuyyāsi
yena  kāsi  atha  kho  bhante  rājā  ca māgadho ajātasattu vedehiputto
rājā  ca  pasenadikosalo  saṅgāmesuṃ  tasmiṃ  kho  pana  bhante  saṅgāme
rājā    pasenadikosalo    rājānaṃ   māgadhaṃ   ajātasattuṃ   vedehiputtaṃ
parājesi    jīvaggāhañca   naṃ   aggahesi   atha   kho   bhante   rañño
Pasenadikosalassa   etadahosi   kiñcāpi   kho   myāyaṃ   rājā  māgadho
ajātasattu   vedehiputto   adubbhantassa   dubbhati   atha   ca   pana  me
bhāgineyyo    hoti    yannūnāhaṃ    rañño    māgadhassa   ajātasattuno
vedehiputtassa   sabbaṃ   hatthikāyaṃ   pariyādiyitvā  sabbaṃ  assakāyaṃ  sabbaṃ
rathakāyaṃ  sabbaṃ  pattikāyaṃ  pariyādiyitvā  jīvantameva  naṃ ossajjeyyanti.
Atha  kho  bhante  rājā  pasenadikosalo  rañño  māgadhassa  ajātasattuno
vedehiputtassa    sabbaṃ    hatthikāyaṃ    pariyādiyitvā   sabbaṃ   assakāyaṃ
pariyādiyitvā    sabbaṃ    rathakāyaṃ    pariyādiyitvā    sabbaṃ    pattikāyaṃ
pariyādiyitvā jīvantameva naṃ ossajjīti.



             The Pali Tipitaka in Roman Character Volume 15 page 123-124. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=374&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=374&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=374&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=374&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=374              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3843              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3843              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :