ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [337]   Ekamantaṃ  nisinno  kho  rājā  pasenadikosalo  bhagavantaṃ
etadavoca   idha   mayhaṃ  bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso
@Footnote: 1 Sī. jahate .  2 Sī. kiñca .  3 Ma. taṃva .  4 Ma. taṃvassa taṃ.
Parivitakko  udapādi  kesaṃ  nu  kho  rakkhito  attā  kesaṃ  nu  kho  1-
arakkhito   attāti   tassa   mayhaṃ   bhante   etadahosi   ye  ca  kho
keci   kāyena   duccaritaṃ   caranti   vācāya   duccaritaṃ   caranti  manasā
duccaritaṃ   caranti   tesaṃ   arakkhito   attā   kiñcāpi  te  hatthikāyo
vā   rakkheyya   assakāyo   vā   rakkheyya  rathakāyo  vā  rakkheyya
pattikāyo   vā   rakkheyya   atha   kho   tesaṃ   arakkhito  attā  taṃ
kissa   hetu  bāhirā  hesā  rakkhā  nesā  rakkhā  ajjhattikā  tasmā
tesaṃ   arakkhito   attāti  ye  ca  kho  keci  kāyena  sucaritaṃ  caranti
vācāya   sucaritaṃ   caranti  manasā  sucaritaṃ  caranti  tesaṃ  rakkhito  attā
kiñcāpi   te   neva   hatthikāyo   rakkheyya  na  assakāyo  rakkheyya
na   rathakāyo   rakkheyya   na   pattikāyo   rakkheyya  atha  kho  tesaṃ
rakkhito   attā   taṃ   kissa   hetu  ajjhattikā  hesā  rakkhā  nesā
rakkhā bāhirā tasmā tesaṃ rakkhito attāti.
     [338]   Evametaṃ  mahārāja  evametaṃ  mahārāja  ye  hi  keci
mahārāja   kāyena   duccaritaṃ   caranti  .pe.  tesaṃ  arakkhito  attāti
taṃ   kissa   hetu   bāhirā   hesā   mahārāja  rakkhā  nesā  rakkhā
ajjhattikā   tasmā   tesaṃ  arakkhito  attāti  ye  hi  keci  mahārāja
kāyena   sucaritaṃ  caranti  vācāya  sucaritaṃ  caranti  manasā  sucaritaṃ  caranti
tesaṃ   rakkhito   attā   kiñcāpi  te  neva  hatthikāyo  rakkheyya  na
@Footnote: 1 Sī. Yu. ayaṃ saddo na dissati.
Assakāyo   rakkheyya  na  rathakāyo  rakkheyya  na  pattikāyo  rakkheyya
atha   kho   tesaṃ   rakkhito  attā  taṃ  kissa  hetu  ajjhattikā  hesā
mahārāja rakkhā nesā rakkhā bāhirā tasmā tesaṃ rakkhito attāti.
     [339] Idamavoca .pe.
                 Kāyena saṃvaro sādhu              sādhu vācāya saṃvaro
                 manasā saṃvaro sādhu               sādhu sabbattha saṃvaro
                 sabbattha saṃvuto lajjī          rakkhitoti pavuccatīti.
                                   Chaṭṭhaṃ appakasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 104-106. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=337&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=337&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=337&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=337&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=337              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3456              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3456              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :