ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [322]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  rājā  pasenadikosalo
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [323]   Ekamantaṃ  nisinno  kho  rājā  pasenadikosalo  bhagavantaṃ
etadavoca   bhavaṃpi   no   gotamo  anuttaraṃ  sammāsambodhiṃ  abhisambuddhoti
paṭijānātīti   1-   .  yaṃ  hi  taṃ  mahārāja  sammā  vadamāno  vadeyya
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   mamantaṃ   2-  sammā  vadamāno
vadeyya ahaṃ hi mahārāja anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
     [324]   Yepi  te  bho  gotama  samaṇabrāhmaṇā  saṅghino  gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
seyyathīdaṃ   pūraṇo   kassapo   makkhali   gosālo   nigantho   nāṭaputto
sañjayo  velaṭṭhaputto  pakudho  3- kaccāyano ajito kesakambalo 4- tepi
@Footnote: 1 Sī. iti paṭijānātīti pāṭhadvayaṃ na paññāyati .  2 Ma. mameva taṃ.
@3 Sī. Yu. kakudho .  4 Sī. kesakambalī.
Mayā    anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   paṭijānāthāti   puṭṭhā
samānā    na    anuttaraṃ    sammāsambodhiṃ    abhisambuddhoti   paṭijānanti
kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
     [325]   Cattāro   khome   mahārāja  daharāti  na  uññātabbā
daharāti   na   paribhotabbā   katame   cattāro  khattiyo  kho  mahārāja
daharoti   na   uññātabbo   daharoti   na   paribhotabbo   urago   kho
mahārāja   daharoti   na   uññātabbo   daharoti  na  paribhotabbo  aggi
kho   mahārāja   daharoti   na   uññātabbo   daharoti  na  paribhotabbo
bhikkhu    kho    mahārāja    daharoti   na   uññātabbo   daharoti   na
paribhotabbo   ime   kho  mahārāja  cattāro  daharāti  na  uññātabbā
daharāti na paribhotabbāti.
     [326]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
                 khattiyaṃ jātisampannaṃ            abhijātaṃ yasassinaṃ
                 daharoti nāvajāneyya           na naṃ paribhave naro
                 ṭhānamhi so manussindo      rajjaṃ laddhāna khattiyo
                 so kuddho rājadaṇḍena        tasmiṃ pakkamate bhusaṃ
                 tasmā taṃ parivajjeyya            rakkhaṃ jīvitamattano
                 gāme vā yadi vāraññe          yattha passe bhujaṅgamaṃ
                 daharoti nāvajāneyya           na naṃ paribhave naro
                 Uccāvacehi vaṇṇehi             urago carati tejasī
                 so āsajja ḍaṃse bālaṃ          naraṃ nāriñca ekadā
                 tasmā taṃ parivajjeyya            rakkhaṃ jīvitamattano
                 pahūtabhakkhaṃ jālinaṃ                 pāvakaṃ kaṇhavattaniṃ
                 daharoti nāvajāneyya           na naṃ paribhave naro
                 laddhā hi so upādānaṃ          mahā hutvāna pāvako
                 so āsajja ḍahe bālaṃ          naraṃ nāriñca ekadā
                 tasmā taṃ parivajjeyya            rakkhaṃ jīvitamattano
                 vanaṃ yadaggi ḍahati                 pāvako kaṇhavattanī
                 jāyanti tattha pārohā         ahorattānamaccaye
                 yañca kho sīlasampanno         bhikkhu ḍahati tejasā
                 na tassa puttā pasavo           dāyādā vindare dhanaṃ
                 anapaccā adāyādā             tālavatthu bhavanti te
                 tasmā hi paṇḍito poso     sampassaṃ bhayamattano 1-
                 bhujaṅgamaṃ pāvakañca               khattiyañca yasassinaṃ
                 bhikkhuñca sīlasampannaṃ          sammadeva samācareti.
     [327]  Evaṃ  vutte  rājā  pasenadikosalo  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
@Footnote: 1 atthamattanotipi pāṭhena bhavitabbaṃ.
Ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti    evameva    bhagavatā   anekapariyāyena   dhammo   pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ maṃ [1]- bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                               Dutiyaṃ purisasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 98-101. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=322&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=322&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=322&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=322&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=322              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3203              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :