ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                         Navamaṃ susimasuttaṃ
     [303]   Sāvatthīnidānaṃ   .  atha  kho  āyasmā  ānando  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca
tuyhaṃpi no ānanda sārīputto ruccatīti.
     {303.1} Kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avipallattha-
cittassa  āyasmā  sārīputto  na  rucceyya  paṇḍito  bhante  āyasmā
Sārīputto    mahāpañño    bhante    āyasmā   sārīputto   puthupañño
bhante   āyasmā   sārīputto  hāsapañño  bhante  āyasmā  sārīputto
javanapañño   bhante   āyasmā  sārīputto  tikkhapañño  bhante  āyasmā
sārīputto   nibbedhikapañño   bhante   āyasmā   sārīputto   appiccho
bhante   āyasmā   sārīputto   santuṭṭho  bhante  āyasmā  sārīputto
pavivitto   bhante   āyasmā   sārīputto   asaṃsaṭṭho  bhante  āyasmā
sārīputto    āraddhaviriyo    bhante    āyasmā   sārīputto   vattā
bhante   āyasmā   sārīputto  vacanakkhamo  bhante  āyasmā  sārīputto
codako   bhante   āyasmā   sārīputto   pāpagarahī   bhante  āyasmā
sārīputto   kassa   hi   nāma   bhante   abālassa  aduṭṭhassa  amūḷhassa
avipallatthacittassa āyasmā sārīputto na rucceyyāti.



             The Pali Tipitaka in Roman Character Volume 15 page 90-91. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=303&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=303&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=303&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=303&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=303              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2947              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2947              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :