ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme  .  atha  kho  aññatarā  devatā  abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
     [2]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavantaṃ etadavoca kathaṃ nu
tvaṃ   mārisa   oghamatarīti   .   appatiṭṭhaṃ   khvāhaṃ   āvuso   anāyūhaṃ
oghamatarinti    .   yathākathaṃ   pana   tvaṃ   mārisa   appatiṭṭhaṃ   anāyūhaṃ
oghamatarīti    .    yadā    svāhaṃ    āvuso    santiṭṭhāmi   tadāssu
Saṃsīdāmi    yadā   svāhaṃ   āyūhāmi   1-   tadāssu   nivuyhāmi   2-
evaṃ khvāhaṃ āvuso appatiṭṭhaṃ anāyūhaṃ oghamatarinti.
          Cirassaṃ vata passāmi                brāhmaṇaṃ parinibbutaṃ
          appatiṭṭhaṃ anāyūhaṃ                tiṇṇaṃ loke visattikanti.
     [3]   Idamavoca   sā   devatā   samanuñño   satthā  ahosi .
Atha  kho  sā  devatā  samanuñño  3-  me satthāti bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyīti.
                           Dutiyaṃ nimokkhasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 1-2. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=1&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=1&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=1&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=1&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :