ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [837]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  āyasmā  sārīputto sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ    sārīputtaṃ   bhagavā   etadavoca   vippasannāni   kho   te
sārīputta   indriyāni  parisuddho  chavivaṇṇo  pariyodāto  katamena  [1]-
tvaṃ   sārīputta   vihārena  etarahi  bahulaṃ  viharasīti  .  suññatāvihārena
kho ahaṃ bhante etarahi bahulaṃ viharāmīti.
     [838]   Sādhu   sādhu   sārīputta   mahāpurisavihārena   kira  tvaṃ
sārīputta   etarahi   bahulaṃ   viharasi   mahāpurisavihāro   hesa  sārīputta
yadidaṃ   suññatā   .   tasmātiha   sārīputta   bhikkhu   sace  ākaṅkheyya
suññatāvihārena   [2]-   bahulaṃ   vihareyyanti  tena  sārīputta  bhikkhunā
iti   paṭisañcikkhitabbaṃ   yena   cāhaṃ   maggena   gāmaṃ   piṇḍāya  pāvisiṃ
yasmiñca   padese   piṇḍāya  acariṃ  yena  ca  maggena  gāmato  piṇḍāya
paṭikkamiṃ   atthi   nu   kho   me  tattha  cakkhuviññeyyesu  rūpesu  chando
vā   rāgo   vā  doso  vā  moho  vā  paṭighaṃ  vāpi  cetasoti .
Sace   sārīputta   bhikkhu   paccavekkhamāno   evaṃ  jānāti  yena  cāhaṃ
maggena   gāmaṃ   piṇḍāya   pāvisiṃ   yasmiñca   padese   piṇḍāya  acariṃ
@Footnote: 1 Ma. etthantare khosaddo atthi .  2 Yu. etthantare etarahi iti dissati.
Yena   ca   maggena   gāmato   piṇḍāya   paṭikkamiṃ   atthi   me  tattha
cakkhuviññeyyesu   rūpesu   chando  vā  rāgo  vā  doso  vā  moho
vā   paṭighaṃ   vāpi   cetasoti   tena   sārīputta   bhikkhunā   tesaṃyeva
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  pana
sārīputta   bhikkhu   paccavekkhamāno  evaṃ  jānāti  yena  cāhaṃ  maggena
gāmaṃ   piṇḍāya   pāvisiṃ   yasmiñca   padese   piṇḍāya  acariṃ  yena  ca
maggena   gāmato   piṇḍāya  paṭikkamiṃ  natthi  me  tattha  cakkhuviññeyyesu
rūpesu   chando  vā  rāgo  vā  doso  vā  moho  vā  paṭighaṃ  vāpi
cetasoti    tena   sārīputta   bhikkhunā   teneva   pītipāmujjena   1-
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [839]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
yena   cāhaṃ  maggena  gāmaṃ  piṇḍāya  pāvisiṃ  yasmiñca  padese  piṇḍāya
acariṃ   yena   ca   maggena   gāmato  piṇḍāya  paṭikkamiṃ  atthi  nu  kho
me  tattha  sotaviññeyyesu  saddesu  ...  ghānaviññeyyesu gandhesu ...
Jivhāviññeyyesu   rasesu   ...   kāyaviññeyyesu   phoṭṭhabbesu  ...
Manoviññeyyesu  dhammesu  chando  vā  rāgo  vā  doso vā moho vā
paṭighaṃ   vāpi   cetasoti   .   sace   sārīputta  bhikkhu  paccavekkhamāno
evaṃ   jānāti   yena   cāhaṃ  maggena  gāmaṃ  piṇḍāya  pāvisiṃ  yasmiñca
padese   piṇḍāya   acariṃ  yena  ca  maggena  gāmato  piṇḍāya  paṭikkamiṃ
atthi   me   tattha   manoviññeyyesu  dhammesu  chando  vā  rāgo  vā
@Footnote: 1 Ma. sabbattha pītipāmojjena.
Doso  vā  moho  vā  paṭighaṃ  vāpi  cetasoti  tena  sārīputta bhikkhunā
tesaṃyeva   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ  .
Sace   pana   sārīputta   bhikkhu   paccavekkhamāno   evaṃ  jānāti  yena
cāhaṃ   maggena   gāmaṃ   piṇḍāya   pāvisiṃ   yasmiñca   padese  piṇḍāya
acariṃ   yena   ca  maggena  gāmato  piṇḍāya  paṭikkamiṃ  natthi  me  tattha
manoviññeyyesu   dhammesu  chando  vā  rāgo  vā  doso  vā  moho
vā    paṭighaṃ   vāpi   cetasoti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [840]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
pahīnā   nu   kho   me   pañca   kāmaguṇāti  .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti  appahīnā  kho  me  pañca  kāmaguṇāti
tena   sārīputta  bhikkhunā  pañcannaṃ  kāmaguṇānaṃ  pahānāya  vāyamitabbaṃ .
Sace   pana   sārīputta   bhikkhu   paccavekkhamāno  evaṃ  jānāti  pahīnā
kho    me   pañca   kāmaguṇāti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [841]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
pahīnā   nu   kho   me   pañca   nīvaraṇāti   .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti   appahīnā  kho  me  pañca  nīvaraṇāti
tena   sārīputta   bhikkhunā  pañcannaṃ  nīvaraṇānaṃ  pahānāya  vāyamitabbaṃ .
Sace   pana   sārīputta   bhikkhu   paccavekkhamāno  evaṃ  jānāti  pahīnā
Kho    me    pañca   nīvaraṇāti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [842]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
pariññātā   nu   kho   me   pañcupādānakkhandhāti   .  sace  sārīputta
bhikkhu    paccavekkhamāno    evaṃ    jānāti   apariññātā   kho   me
pañcupādānakkhandhāti      tena      sārīputta     bhikkhunā     pañcannaṃ
upādānakkhandhānaṃ   pariññāya   vāyamitabbaṃ   .   sace   pana   sārīputta
bhikkhu    paccavekkhamāno    evaṃ    jānāti    pariññātā   kho   me
pañcupādānakkhandhāti      tena      sārīputta     bhikkhunā     teneva
pītipāmujjena        vihātabbaṃ       ahorattānusikkhinā       kusalesu
dhammesu.
     [843]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā  nu  kho  me  cattāro  satipaṭṭhānāti  .  sace  sārīputta bhikkhu
paccavekkhamāno  evaṃ  jānāti  abhāvitā  kho me cattāro satipaṭṭhānāti
tena  sārīputta  bhikkhunā  catunnaṃ  satipaṭṭhānānaṃ  bhāvanāya  vāyamitabbaṃ .
Sace  pana  sārīputta  bhikkhu  paccavekkhamāno  evaṃ  jānāti  bhāvitā kho
me    cattāro   satipaṭṭhānāti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [844]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me  cattāro  sammappadhānāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti  abhāvitā  kho  me  cattāro
Sammappadhānāti    tena    sārīputta   bhikkhunā   catunnaṃ   sammappadhānānaṃ
bhāvanāya   vāyamitabbaṃ   .  sace  pana  sārīputta  bhikkhu  paccavekkhamāno
evaṃ  jānāti  bhāvitā  kho  me  cattāro sammappadhānāti tena sārīputta
bhikkhunā     teneva    pītipāmujjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     [845]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me   cattāro   iddhipādāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti  abhāvitā  kho  me  cattāro
iddhipādāti   tena   sārīputta   bhikkhunā  catunnaṃ  iddhipādānaṃ  bhāvanāya
vāyamitabbaṃ   .   sace   pana   sārīputta   bhikkhu  paccavekkhamāno  evaṃ
jānāti   bhāvitā   kho   me   cattāro  iddhipādāti  tena  sārīputta
bhikkhunā     teneva    pītipāmujjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     [846]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me   pañcindriyānīti   .   sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhāvitāni  kho  me  pañcindriyānīti
tena   sārīputta  bhikkhunā  pañcannaṃ  indriyānaṃ  bhāvanāya  vāyamitabbaṃ .
Sace   pana   sārīputta  bhikkhu  paccavekkhamāno  evaṃ  jānāti  bhāvitāni
kho    me    pañcindriyānīti    tena    sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [847]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitāni   nu   kho   me   pañca   balānīti  .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhāvitāni  kho  me  pañca  balānīti
tena   sārīputta   bhikkhunā   pañcannaṃ   balānaṃ  bhāvanāya  vāyamitabbaṃ .
Sace   pana   sārīputta  bhikkhu  paccavekkhamāno  evaṃ  jānāti  bhāvitāni
kho    me    pañca    balānīti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [848]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me  satta  bojjhaṅgāti  .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ  jānāti  abhāvitā  kho  me  satta  bojjhaṅgāti
tena     sārīputta     bhikkhunā    sattannaṃ    bojjhaṅgānaṃ    bhāvanāya
vāyamitabbaṃ  .  sace  pana  sārīputta  bhikkhu  paccavekkhamāno evaṃ jānāti
bhāvitā  kho  me  satta  bojjhaṅgāti  tena  sārīputta  bhikkhunā  teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [849]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvito   nu  kho  me  ariyo  aṭṭhaṅgiko  maggoti  .  sace  sārīputta
bhikkhu    paccavekkhamāno    evaṃ    jānāti    abhāvito    kho   me
ariyo    aṭṭhaṅgiko    maggoti   tena   sārīputta   bhikkhunā   ariyassa
aṭṭhaṅgikassa   maggassa   bhāvanāya   vāyamitabbaṃ  .  sace  pana  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti   bhāvito   kho   me  ariyo
Aṭṭhaṅgiko   maggoti   tena   sārīputta  bhikkhunā  teneva  pītipāmujjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [850]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu  kho  me  samatho  ca  vipassanā  cāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti   abhāvitā   kho  me  samatho
ca    vipassanā    cāti    tena   sārīputta   bhikkhunā   samathavipassanānaṃ
bhāvanāya   vāyamitabbaṃ   .  sace  pana  sārīputta  bhikkhu  paccavekkhamāno
evaṃ   jānāti   bhāvitā   kho  me  samatho  ca  vipassanā  cāti  tena
sārīputta   bhikkhunā  teneva  pītipāmujjena  vihātabbaṃ  ahorattānusikkhinā
kusalesu dhammesu.
     [851]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
sacchikatā   nu   kho  me  vijjā  ca  vimutti  cāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti   asacchikatā  kho  me  vijjā
ca   vimutti   cāti   tena   sārīputta   bhikkhunā  vijjāya  ca  vimuttiyā
ca    sacchikiriyāya    vāyamitabbaṃ    .   sace   pana   sārīputta   bhikkhu
paccavekkhamāno   evaṃ   jānāti   sacchikatā   kho   me   vijjā   ca
vimutti    cāti    tena   sārīputta   bhikkhunā   teneva   pītipāmujjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [852]   Ye   hi   keci   sārīputta   atītamaddhānaṃ  samaṇā  vā
brāhmaṇā    vā    piṇḍapātaṃ    parisodhesuṃ   sabbe   te   evameva
Paccavekkhitvā  paccavekkhitvā  piṇḍapātaṃ  parisodhesuṃ  .  ye 1- hi keci
sārīputta   anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   piṇḍapātaṃ
parisodhessanti   sabbe   te   evameva  paccavekkhitvā  paccavekkhitvā
piṇḍapātaṃ   parisodhessanti   .   ye  2-  hi  keci  sārīputta  etarahi
samaṇā   vā   brāhmaṇā   vā   piṇḍapātaṃ   parisodhenti   sabbe  te
evameva   paccavekkhitvā   paccavekkhitvā   piṇḍapātaṃ   parisodhenti .
Tasmātiha   3-  vo  sārīputta  sikkhitabbaṃ  paccavekkhitvā  paccavekkhitvā
piṇḍapātaṃ parisodhessāmāti evañhi vo sārīputta sikkhitabbanti.
     Idamavoca    bhagavā   attamano   āyasmā   sārīputto   bhagavato
bhāsitaṃ abhinandīti.
               Piṇḍapātapārisuddhisuttaṃ niṭṭhitaṃ navamaṃ.
                       ---------
@Footnote: 1-2 Ma. Yu. yepi hi keci .  3 Yu. tenahi vo sārīputta evaṃ sikkhitabbaṃ.
@Ma. tasmātiha sārīputta.
                     Indriyabhāvanāsuttaṃ



             The Pali Tipitaka in Roman Character Volume 14 page 533-541. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=837&items=16&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=837&items=16              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=837&items=16&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=837&items=16&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=837              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6492              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6492              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :