ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [834]   Sace   pana   vo   gahapatayo  aññatitthiyā  paribbājakā
evaṃ    puccheyyuṃ    kathaṃrūpā   gahapatayo   samaṇabrāhmaṇā   sakkātabbā
garukātabbā   mānetabbā   pūjetabbāti  evaṃ  puṭṭhā  tumhe  gahapatayo
tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   byākareyyātha   ye  te
samaṇabrāhmaṇā   cakkhuviññeyyesu   rūpesu  vītarāgā  vītadosā  vītamohā
ajjhattaṃ   vūpasantacittā   samacariyaṃ   caranti   kāyena   vācāya   manasā
evarūpā    samaṇabrāhmaṇā    sakkātabbā    garukātabbā   mānetabbā
pūjetabbā   taṃ   kissa   hetu   mayampi   hi   cakkhuviññeyyesu   rūpesu
avītarāgā     avītadosā     avītamohā     ajjhattaṃ    avūpasantacittā
samavisamaṃ   carāma   kāyena  vācāya  manasā  tesanno  samacariyampi  hetaṃ
uttariṃ   passataṃ   tasmā   te   bhonto   samaṇabrāhmaṇā   sakkātabbā
garukātabbā mānetabbā pūjetabbā.
     {834.1}   Ye   te   samaṇabrāhmaṇā  sotaviññeyyesu  saddesu
...   ghānaviññeyyesu   gandhesu  ...  jivhāviññeyyesu  rasesu  ...
Kāyaviññeyyesu        phoṭṭhabbesu       ...       manoviññeyyesu
Dhammesu    vītarāgā    vītadosā    vītamohā   ajjhattaṃ   vūpasantacittā
samacariyaṃ   caranti   kāyena   vācāya   manasā  evarūpā  samaṇabrāhmaṇā
sakkātabbā   garukātabbā   mānetabbā   pūjetabbā   taṃ   kissa  hetu
mayampi    hi    manoviññeyyesu    dhammesu    avītarāgā    avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    carāma   kāyena
vācāya   manasā   tesanno   samacariyampi   hetaṃ  uttariṃ  passataṃ  tasmā
te   bhonto   samaṇabrāhmaṇā   sakkātabbā   garukātabbā  mānetabbā
pūjetabbāti   .   evaṃ   puṭṭhā  tumhe  gahapatayo  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ evaṃ byākareyyātha.



             The Pali Tipitaka in Roman Character Volume 14 page 530-531. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=834&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=834&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=834&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=834&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=834              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6476              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :