ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page529.

[833] Ekamantaṃ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca sace vo gahapatayo aññatitthiyā paribbājakā evaṃ puccheyyuṃ kathaṃrūpā 1- gahapatayo samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā taṃ kissa hetu mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā tesanno samacariyampi hetaṃ uttariṃ apassataṃ tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. {833.1} Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu ... Ghānaviññeyyesu gandhesu ... Jivhāviññeyyesu rasesu ... Kāyaviññeyyesu phoṭṭhabbesu ... manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā taṃ kissa hetu mayampi hi manoviññeyyesu @Footnote: 1 Po. Ma. sabbattha kathaṃbhūtāti dissati.

--------------------------------------------------------------------------------------------- page530.

Dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā tesanno samacariyampi hetaṃ uttariṃ apassataṃ tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti . Evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha.


             The Pali Tipitaka in Roman Character Volume 14 page 529-530. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=833&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=833&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=833&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=833&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=833              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6476              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :