ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [823]   Cakkhuñca   kho   bhikkhave   paṭicca   rūpe  ca  uppajjati
cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso   phassapaccayā   uppajjati  vedayitaṃ
sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  .  so  sukhāya  vedanāya  phuṭṭho
samāno     nābhinandati     nābhivadati    nājjhosāya    tiṭṭhati    tassa
rāgānusayo  nānuseti  .  dukkhāya  vedanāya  phuṭṭho samāno na socati na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
tassa   paṭighānusayo   nānuseti   .   adukkhamasukhāya   vedanāya   phuṭṭho
samāno    tassā    vedanāya    samudayañca    atthaṅgamañca   assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ    pajānāti   tassa   avijjānusayo
nānuseti.
     {823.1}  So  vata  bhikkhave  sukhāya  vedanāya  rāgānusayaṃ pahāya
dukkhāya   vedanāya   paṭighānusayaṃ  paṭivinodetvā  adukkhamasukhāya  vedanāya
avijjānusayaṃ   samūhanitvā   avijjaṃ   pahāya  vijjaṃ  uppādetvā  diṭṭheva
Dhamme    dukkhassantakaro   bhavissatīti   ṭhānametaṃ   vijjati   .   sotañca
bhikkhave   paṭicca   sadde   ca   uppajjati   sotaviññāṇaṃ  ...  ghānañca
bhikkhave   paṭicca   gandhe   ca   uppajjati   ghānaviññāṇaṃ  ...  jivhañca
bhikkhave   paṭicca   rase   ca   uppajjati   jivhāviññāṇaṃ  ...  kāyañca
bhikkhave   paṭicca   phoṭṭhabbe   ca  uppajjati  kāyaviññāṇaṃ  ...  manañca
bhikkhave    paṭicca    dhamme    ca    uppajjati    manoviññāṇaṃ    tiṇṇaṃ
saṅgati   phasso   phassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā   adukkhamasukhaṃ   vā   .   so   sukhāya   vedanāya  phuṭṭho  samāno
nābhinandati    nābhivadati    nājjhosāya    tiṭṭhati    tassa   rāgānusayo
nānuseti  .  dukkhāya  vedanāya  phuṭṭho  samāno  na  socati  na  kilamati
na   paridevati   na   urattāḷiṃ   kandati   na   sammohaṃ  āpajjati  tassa
paṭighānusayo   nānuseti   .   adukkhamasukhāya   vedanāya  phuṭṭho  samāno
tassā    vedanāya    samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca yathābhūtaṃ pajānāti tassa avijjānusayo nānuseti.
     {823.2}  So  vata  bhikkhave  sukhāya  vedanāya  rāgānusayaṃ pahāya
dukkhāya   vedanāya   paṭighānusayaṃ  paṭivinodetvā  adukkhamasukhāya  vedanāya
avijjānusayaṃ   samūhanitvā   avijjaṃ   pahāya  vijjaṃ  uppādetvā  diṭṭheva
dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 14 page 518-519. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=823&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=823&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=823&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=823&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=823              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6371              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :