ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page74.

Āneñjasappāyasuttaṃ [80] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [81] Bhagavā etadavoca aniccā bhikkhave kāmā tucchā musā mosadhammā 1- māyākatametaṃ bhikkhave bālalāpanaṃ ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā ubhayametaṃ māradheyyaṃ mārassesa visayo mārassesa nivāpo mārassesa gocaro etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti teva 2- ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. [82] Tatra bhikkhave ariyasāvako iti paṭisañcikkhati ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā ubhayametaṃ māradheyyaṃ mārassesa visayo mārassesa nivāpo mārassesa gocaro etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti yannūnāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya @Footnote: 1 Yu. moghadhammā . 2 Po. Yu. te ca.

--------------------------------------------------------------------------------------------- page75.

Manasā ye pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi te na bhavissanti tesaṃ pahānā aparittañca me cittaṃ bhavissati appamāṇaṃ subhāvitanti . tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ . ayaṃ bhikkhave paṭhamā āneñjasappāyā paṭipadā akkhāyati. [83] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā yaṅkiñci 1- rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti . Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ . ayaṃ bhikkhave dutiyā āneñjasappāyā paṭipadā akkhāyati. [84] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā @Footnote: 1 Yu. yaṅkiñci rūpaṃ cattāri ca mahābhūtānīti dissati.

--------------------------------------------------------------------------------------------- page76.

Kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā ubhayametaṃ aniccaṃ yadaniccaṃ taṃ nālaṃ abhinandituṃ nālaṃ abhivadituṃ nālaṃ ajjhositunti . tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati . Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ . ayaṃ bhikkhave tatiyā āneñjasappāyā paṭipadā akkhāyati. [85] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā yā ca āneñjasaññā sabbā saññā yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ ākiñcaññāyatananti . tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ . ayaṃ bhikkhave paṭhamā ākiñcaññāyatanasappāyā

--------------------------------------------------------------------------------------------- page77.

Paṭipadā akkhāyati. [86] Puna caparaṃ bhikkhave ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati suññamidaṃ attena vā attaniyena vāti . tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. [87] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati nāhaṃ kvacini 1- na 2- kassaci kiñcanatasmiṃ na ca mama kvacini kismiñci kiñcanaṃ natthīti . tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ . Ayaṃ bhikkhave tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. [88] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā @Footnote: 1 Ma. Yu. kvacani . 2 Po. Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page78.

Yā ca samparāyikā rūpasaññā yā ca āneñjasaññā yā ca ākiñcaññāyatanasaññā sabbā saññā yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāyatananti . Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ . Ayaṃ bhikkhave nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti. [89] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca idha bhante bhikkhu evaṃ paṭipanno hoti no cassa no ca me siyā [1]- na me bhavissati yadatthi yambhūtaṃ taṃ pajahāmīti [2]- upekkhaṃ paṭilabhati parinibbāyeyya 3- nu kho so bhante bhikkhu na vā parinibbāyeyyāti. Apetthekacco ānanda bhikkhu parinibbāyeyya apetthekacco bhikkhu na parinibbāyeyyāti . ko nu kho bhante hetu ko paccayo yenāpetthekacco bhikkhu parinibbāyeyya apetthekacco bhikkhu na parinibbāyeyyāti. [90] Idhānanda bhikkhu evaṃ paṭipanno hoti no cassa no ca me siyā na me bhavissati yadatthi yambhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati so taṃ upekkhaṃ abhinandati abhivadati ajjhosāya tiṭṭhati @Footnote: 1 Ma. Yu. na bhavissati. sabbattha evaṃ ñātabbaṃ . 2 Ma. Yu. etthantare @evaṃsaddo atthi. sabbattha evaṃ ñātabbaṃ . 3 Yu. parinibbāyeyya nu kho ... na vā @parinibbāyeyyāti natthi.

--------------------------------------------------------------------------------------------- page79.

Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ hoti viññāṇaṃ tadupādānaṃ saupādāno ānanda bhikkhu na parinibbāyatīti . kahaṃ pana so bhante bhikkhu upādiyamāno upādiyatīti . nevasaññānāsaññāyatanaṃ ānandāti . upādānaseṭṭhaṃ kira so bhante bhikkhu upādiyamāno upādiyatīti . upādānaseṭṭhaṃ so ānanda bhikkhu upādiyamāno upādiyati upādānaseṭṭhaṃ hetaṃ ānanda yadidaṃ nevasaññānāsaññāyatanaṃ. [91] Idhānanda bhikkhu evaṃ paṭipanno hoti no cassa no ca me siyā na me bhavissati yadatthi yambhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati so taṃ upekkhaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ hoti viññāṇaṃ tadanupādānaṃ anupādāno ānanda bhikkhu parinibbāyatīti . acchariyaṃ bhante abbhūtaṃ bhante nissāya nissāya kira no bhante bhagavatā oghanittharaṇā akkhātā katamo pana bhante ariyo vimokkhoti. [92] Idhānanda ariyasāvako iti paṭisañcikkhati ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā yā ca āneñjasaññā yā ca

--------------------------------------------------------------------------------------------- page80.

Ākiñcaññāyatanasaññā yā ca nevasaññānāsaññāyatanasaññā esa sakkāyo yāvatā sakkāyo etaṃ amataṃ yadidaṃ anupādā cittassa vimokkho . iti kho ānanda desitā mayā āneñjasappāyā paṭipadā desitā ākiñcaññāyatanasappāyā paṭipadā desitā nevasaññānāsaññāyatanasappāyā paṭipadā desitā nissāya nissāya oghanittharaṇā [1]- ariyo vimokkho . yaṃ kho ānanda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā etāni ānanda rukkhamūlāni etāni suññāgārāni. Jhāyathānanda mā pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Āneñjasappāyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. --------- @Footnote: 1 Ma. Yu. etthantare desitoti dissati.


             The Pali Tipitaka in Roman Character Volume 14 page 74-80. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=80&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=80&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=80&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=80&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=80              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=961              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=961              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :