ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page61.

Sunakkhattasuttaṃ [67] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti. [68] Assosi kho sunakkhatto licchaviputto sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti . atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sunakkhatto licchaviputto bhagavantaṃ etadavoca sutaṃ metaṃ bhante sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti ye te [1]- bhikkhū bhagavato santike aññaṃ byākaṃsu khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti kacci te bhante bhikkhū sammadeva aññaṃ byākaṃsu udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsūti. [69] Ye te sunakkhatta bhikkhū mama santike aññaṃ byākaṃsu khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti @Footnote: 1 Ma. Yu. etthantare bhante iti dissati.

--------------------------------------------------------------------------------------------- page62.

Pajānāmāti santetthekacce bhikkhū sammadeva aññaṃ byākaṃsu santi panidhekacce bhikkhū adhimānenapi aññaṃ byākaṃsu . tatra sunakkhatta ye te bhikkhū sammadeva aññaṃ byākaṃsu tesantaṃ tatheva hoti . ye pana te bhikkhū adhimānena aññaṃ byākaṃsu tatra sunakkhatta tathāgatassa evaṃ hoti dhammaṃ nesaṃ desessanti . Evañcettha sunakkhatta tathāgatassa hoti dhammaṃ nesaṃ desessanti . Atha ca panidhekacce moghapurisā pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti tatra sunakkhatta yampi tathāgatassa evaṃ hoti dhammaṃ nesaṃ desessanti tassapi hoti aññathattanti . Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā dhammaṃ deseyya bhagavato sutvā bhikkhū dhāressantīti . tenahi sunakkhatta suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho sunakkhatto licchaviputto bhagavato paccassosi. [70] Bhagavā etadavoca pañca kho ime sunakkhatta kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ime kho sunakkhatta pañca kāmaguṇā. [71] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco

--------------------------------------------------------------------------------------------- page63.

Purisapuggalo lokāmisādhimutto assa . lokāmisādhimuttassa kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca cittiṃ 1- āpajjati āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussusati 2- na ca sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . seyyathāpi sunakkhatta puriso sakamhā gāmā vā nigamā vā ciravippavuttho assa . so aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acirapakkantaṃ . so taṃ purisaṃ tassa gāmassa vā nigamassa vā khemattañca subhikkhattañca appābādhattañca puccheyya . tassa so puriso tassa gāmassa vā nigamassa vā khemattañca subhikkhattañca appābādhattañca saṃseyya . taṃ kiṃ maññasi sunakkhatta api nu so puriso tassa purisassa sussuseyya sotaṃ odaheyya aññā cittaṃ upaṭṭhapeyya tañca purisaṃ bhajeyya tena ca cittiṃ āpajjeyyāti . Evaṃ bhante. {71.1} Evameva kho sunakkhatta ṭhānametaṃ vijjati yaṃ idhekacco purisapuggalo lokāmisādhimutto assa . lokāmisādhimuttassa kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca cittiṃ āpajjati āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya @Footnote: 1 Sī. Ma. Yu. vittiṃ. evaṃ sabbattha ñātabbaṃ. 2 Ma. Yu. sussūsati.

--------------------------------------------------------------------------------------------- page64.

Na sussusati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . so evamassa veditabbo [1]- lokāmisādhimutto purisapuggaloti. [72] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo āneñjādhimutto assa . āneñjādhimuttassa kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca cittiṃ āpajjati lokāmisapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussusati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . seyyathāpi sunakkhatta paṇḍupalāso bandhanā pavutto abhabbo haritattāya evameva kho sunakkhatta āneñjādhimuttassa purisapuggalassa ye lokāmisasaññojane se pavutte so evamassa veditabbo lokāmisasaññojanena hi kho visaṃyutto āneñjādhimutto purisapuggaloti. [73] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo ākiñcaññāyatanādhimutto assa . ākiñcaññāyatanādhimuttassa kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca cittiṃ āpajjati āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussusati na sotaṃ odahati na aññā cittaṃ @Footnote: 1 Ma. etthantare āneñjasaṃyojanena hi kho visaṃyutto iti dissanti.

--------------------------------------------------------------------------------------------- page65.

Upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . Seyyathāpi sunakkhatta puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva kho sunakkhatta ākiñcaññāyatanādhimuttassa purisapuggalassa ye āneñjasaññojane se bhinne so evamassa veditabbo āneñjasaññojanena hi kho visaṃyutto ākiñcaññāyatanādhimutto purisapuggaloti. [74] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa . nevasaññānāsaññāyatanādhi- muttassa kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca cittiṃ āpajjati ākiñcaññāyatanapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussusati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . seyyathāpi sunakkhatta puriso manuññabhojanaṃ bhuttāvī chaḍḍeyya . taṃ kiṃ maññasi sunakkhatta api nu tassa purisassa tasmiṃ bhatte [1]- sunakkhatta kamyatā assāti. No hetaṃ bhante taṃ kissa hetu aduñhi bhante bhattaṃ paṭikkūlasammatanti . evameva kho sunakkhatta nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatana- saññojane se vante so evamassa veditabbo ākiñcaññāyatana- saññojanena hi kho visaṃyutto nevasaññānāsaññāyatanādhimutto @Footnote: 1 Ma. Yu. etthantare puna sotukamyatā iti dissati.

--------------------------------------------------------------------------------------------- page66.

Purisapuggaloti. [75] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo sammānibbānādhimutto assa . sammānibbānādhimuttassa kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca cittiṃ āpajjati nevasaññānāsaññāyatanasaṃyuttāya ca pana kathāya kacchamānāya na sussusati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . Seyyathāpi sunakkhatta tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho sunakkhatta sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaññojane se ucchinne ucchinnamūle tālāvatthukate anabhāvaṅgate āyatiṃ anuppādadhamme so evamassa veditabbo nevasaññānāsaññāyatanasaññojanena hi kho visaṃyutto sammānibbānādhimutto purisapuggaloti. [76] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekaccassa bhikkhuno evamassa taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāga byāpādehi 1- ruppati taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso sammānibbānādhimuttohamasmīti evamādi assa atthaṃ samānaṃ . so yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya . asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya asappāyaṃ @Footnote: 1 Ma. Yu. chanda ... pādena.

--------------------------------------------------------------------------------------------- page67.

Sotena saddaṃ anuyuñjeyya asappāyaṃ ghānena gandhaṃ anuyuñjeyya asappāyaṃ jivhāya rasaṃ anuyuñjeyya asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya asappāyaṃ manasā dhammaṃ anuyuñjeyya . tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa asappāyaṃ sotena saddaṃ anuyuttassa asappāyaṃ ghānena gandhaṃ anuyuttassa asappāyaṃ jivhāya rasaṃ anuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya . so rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. {76.1} Seyyathāpi sunakkhatta puriso sallena viddho assa savisena gāḷhūpalepanena tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ . tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya esaniyā sallaṃ esitvā sallaṃ abbāheyya apaneyya visadosaṃ saupādisesaṃ anupādisesoti jānamāno 1-. {76.2} So evaṃ vadeyya ambho purisa ubbhahataṃ kho te sallaṃ apanīto visadoso anupādiseso alañca te anantarāyāya sappāyāni ceva bhojanāni bhuñjeyyāsi mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa kālena kālañca vaṇaṃ dhoveyyāsi kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi mā te kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ @Footnote: 1 Sī. maññamāno.

--------------------------------------------------------------------------------------------- page68.

Vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonaddhi mā ca vātātape cārittaṃ anuyuñji mā te vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ anuddhaṃsesi vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropīti . tassa evamassa ubbhahataṃ kho me sallaṃ apanīto visadoso anupādiseso alañca me anantarāyāyāti . So asappāyāni ceva bhojanāni bhuñjeyya tassa asappāyāni bhojanāni bhuñjato vaṇo assāvī assa na ca kālena kālaṃ vaṇaṃ dhoveyya na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya tassa na kālena kālaṃ vaṇaṃ dhovato na ca kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonaddheyya vātātape ca cārittaṃ anuyuñjeyya tassa vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ anuddhaṃseyya na ca vaṇānurakkhī vihareyya na vaṇasāropi tassa imissāva asappāyakiriyāya asucivisadoso apanīto saupādiseso tadubhayena vaṇo puthuttaṃ gaccheyya. {76.3} So puthuttaṃ gatena vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ evameva kho sunakkhatta ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāga- byāpādehi ruppati taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso sammānibbānādhimuttohamasmīti evamādi assa atthaṃ samānaṃ . so yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya asappāyaṃ

--------------------------------------------------------------------------------------------- page69.

Cakkhunā rūpadassanaṃ anuyuñjeyya asappāyaṃ sotena saddaṃ anuyuñjeyya asappāyaṃ ghānena gandhaṃ anuyuñjeyya asappāyaṃ jivhāya rasaṃ anuyuñjeyya asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya asappāyaṃ manasā dhammaṃ anuyuñjeyya . tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa asappāyaṃ sotena saddaṃ anuyuttassa asappāyaṃ ghānena gandhaṃ anuyuttassa asappāyaṃ jivhāya rasaṃ anuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa asappāyaṃ manasā dhammaṃ anuyuttassa so rāgo cittaṃ anuddhaṃseyya . so rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ . maraṇañhetaṃ sunakkhatta ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati . Maraṇamattañhetaṃ sunakkhatta dukkhaṃ yo aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati. [77] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekaccassa bhikkhuno evamassa taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāgabyāpādehi ruppati taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso sammānibbānādhimuttohamasmīti . sammā- nibbānādhimuttasseva sato so yāni sammānibbānādhimuttassa asappāyāni tāni nānuyuñjeyya asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya asappāyaṃ sotena saddaṃ nānuyuñjeyya asappāyaṃ ghānena gandhaṃ nānuyuñjeyya asappāyaṃ jivhāya rasaṃ nānuyuñjeyya asappāyaṃ

--------------------------------------------------------------------------------------------- page70.

Kāyena phoṭṭhabbaṃ nānuyuñjeyya asappāyaṃ manasā dhammaṃ nānuyuñjeyya . tassa asappāyaṃ cakkhunā rūpadassanaṃ ananuyuttassa asappāyaṃ sotena saddaṃ ananuyuttassa asappāyaṃ ghānena gandhaṃ ananuyuttassa asappāyaṃ jivhāya rasaṃ ananuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ ananuyuttassa asappāyaṃ manasā dhammaṃ ananuyuttassa rāgo cittaṃ nānuddhaṃseyya . so na rāgānuddhaṃsitena cittena neva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ. {77.1} Seyyathāpi sunakkhatta puriso sallena viddho assa savisena gāḷhūpalepanena . tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ . tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya satthena sallaṃ 1- vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya esaniyā sallaṃ esitvā sallaṃ abbāheyya apaneyya visadosaṃ anupādisesaṃ anupādisesoti jānamāno. {77.2} So evaṃ vadeyya ambho purisa ubbhataṃ kho te sallaṃ apanīto visadoso anupādiseso alañca te anantarāyāya sappāyāni ceva bhojanāni bhuñjeyyāsi mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa kālena kālañca vaṇaṃ dhoveyyāsi kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi mā te [2]- kālena kālaṃ vaṇaṃ dhovato [3]- kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonaddhi mā ca vātātape cārittaṃ anuyuñji mā te vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ @Footnote: 1 Ma. Yu. sallanti natthi . 2-3 Po. Ma. etthantare nasaddo dissati.

--------------------------------------------------------------------------------------------- page71.

Anuddhaṃsesi vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropīti. {77.3} Tassa evamassa ubbhataṃ kho me sallaṃ apanīto visadoso anupādiseso alañca me anantarāyāyāti . so sappāyāni ceva bhojanāni bhuñjeyya tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa kālena kālañca vaṇaṃ dhoveyya kālena kālaṃ vaṇamukhaṃ ālimpeyya tassa kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ na pariyonaddheyya na ca vātātape cārittaṃ anuyuñjeyya tassa vātātape cārittaṃ ananuyuttassa rajo sukaṃ vaṇamukhaṃ nānuddhaṃseyya vaṇānurakkhī ca vihareyya vaṇasāropī tassa imissāva sappāyakiriyāya asucivisadoso apanīto anupādiseso tadubhayena vaṇo virūheyya 1-. {77.4} So rūḷhena vaṇena sañchavinā neva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ evameva kho sunakkhatta ṭhānametaṃ vijjati yaṃ panidhekaccassa bhikkhuno evamassa taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāgabyāpādehi ruppati taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso sammānibbānādhimuttohamasmīti . Sammānibbānādhimuttasseva sato so yāni sammānibbānādhimuttassa asappāyāni tāni nānuyuñjeyya asappāyaṃ cakkhunā rūpadassanaṃ 2- nānuyuñjeyya asappāyaṃ sotena saddaṃ [3]- nānuyuñjeyya asappāyaṃ ghānena gandhaṃ nānuyuñjeyya asappāyaṃ jivhāya rasaṃ nānuyuñjeyya asappāyaṃ @Footnote: 1 virūḷheyyāti yuttataraṃ . 2 Yu. rūpaṃ disvā nānuyuñjeyya. @3 Yu. etthantare sutvā iti dissati.

--------------------------------------------------------------------------------------------- page72.

Kāyena phoṭṭhabbaṃ nānuyuñjeyya asappāyaṃ manasā dhammaṃ nānuyuñjeyya . tassa asappāyaṃ cakkhunā rūpadassanaṃ ananuyuttassa asappāyaṃ sotena saddaṃ ananuyuttassa asappāyaṃ ghānena gandhaṃ ananuyuttassa asappāyaṃ jivhāya rasaṃ ananuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ ananuyuttassa asappāyaṃ manasā dhammaṃ ananuyuttassa rāgo cittaṃ nānuddhaṃseyya . so na rāgānuddhaṃsitena cittena neva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ. {77.5} Upamā kho me ayaṃ sunakkhatta katā atthaviññāpanāya 1-. Ayamevettha attho . Vaṇoti kho sunakkhatta channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ . visadosoti kho sunakkhatta avijjāyetaṃ adhivacanaṃ. Sallanti kho sunakkhatta taṇhāyetaṃ adhivacanaṃ . esanīti kho sunakkhatta satiyetaṃ adhivacanaṃ . satthanti kho sunakkhatta ariyāyetaṃ paññāya adhivacanaṃ . Bhisakko sallakattoti kho sunakkhatta tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa . so vata sunakkhatta bhikkhu chasu phassāyatanesu saṃvutakārī upadhi dukkhamūlanti iti viditvā nirupadhī upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā anuppadassatīti 2- netaṃ ṭhānaṃ vijjati. {77.6} Seyyathāpi sunakkhatta āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno so ca kho visena saṃsaṭṭho . Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo . taṃ kiṃ maññasi sunakkhatta api nu so puriso amuṃ @Footnote: 1 Ma. Yu. atthassa viññāpanāya . 2 Po. Ma. Yu. uppādessati.

--------------------------------------------------------------------------------------------- page73.

Āpānīyakaṃsaṃ piveyya yaṃ jaññā imāhaṃ pitvā maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti. No hetaṃ bhante. [78] Evameva kho sunakkhatta so vata bhikkhu chasu phassāyatanesu saṃvutakārī upadhi dukkhassa mūlanti .pe. netaṃ ṭhānaṃ vijjati . Seyyathāpi sunakkhatta āsīviso ghoraviso . atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo . taṃ kiṃ maññasi sunakkhatta api nu so puriso amussa āsīvisassa ghoravisassa hatthe 1- vā aṅguṭṭhaṃ vā dajjā yaṃ jaññā imināhaṃ daṭṭho maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti. No hetaṃ bhante. [79] Evameva kho sunakkhatta so vata bhikkhu chasu phassāyatanesu saṃvutakārī upadhi dukkhamūlanti iti viditvā nirupadhī upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā anuppadassatīti 2- netaṃ ṭhānaṃ vijjatīti. Idamavoca bhagavā attamano sunakkhatto licchaviputto bhagavato bhāsitaṃ abhinandīti. Sunakkhattasuttaṃ niṭṭhitaṃ pañcamaṃ. -------- @Footnote: 1 Ma. hatthaṃ vā aṅguṭṭhaṃ vā yuñjeyya. Yu. hatthaṃ vā aṅguṭṭhaṃ vā dajjā. @2 Po. Ma. Yu. uppādessati.


             The Pali Tipitaka in Roman Character Volume 14 page 61-73. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=67&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=67&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=67&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=67&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=869              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=869              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :