[617] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca saḷāyatanavibhaṅgaṃ vo bhikkhave desissāmi taṃ
suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evambhanteti kho te
bhikkhū bhagavato paccassosuṃ.
[618] Bhagavā etadavoca cha ajjhattikāni āyatanāni
veditabbāni cha bāhirāni āyatanāni veditabbāni cha viññāṇakāyā
veditabbā cha phassakāyā veditabbā aṭṭhārasa manopavicārā
veditabbā chattiṃsa sattapadā veditabbā tatrīdaṃ nissāya
idaṃ pajahatha tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno
satthā gaṇamanusāsitumarahati so vuccati yoggācariyānaṃ anuttaro
purisadammasārathīti ayamuddeso saḷāyatanavibhaṅgassa.
[619] Cha ajjhattikāni āyatanāni veditabbānīti iti kho
panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhvāyatanaṃ sotāyatanaṃ
ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ . cha ajjhattikāni
āyatanāni veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[620] Cha bāhirāni āyatanāni veditabbānīti iti kho panetaṃ
Vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ . cha bāhirāni āyatanāni
veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[621] Cha viññāṇakāyā veditabbāti iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ . cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ
jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ . cha viññāṇakāyā
veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[622] Cha phassakāyā veditabbāti iti kho panetaṃ vuttaṃ .
Kiñcetaṃ paṭicca vuttaṃ . cakkhusamphasso sotasamphasso ghānasamphasso
jivhāsamphasso kāyasamphasso manosamphasso . cha
phassakāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[623] Aṭṭhārasa manopavicārā veditabbāti iti kho panetaṃ
vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ
rūpaṃ upavicarati domanassaṭṭhānīyaṃ rūpaṃ upavicarati upekkhaṭṭhānīyaṃ
rūpaṃ upavicarati . sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati domanassaṭṭhānīyaṃ dhammaṃ
upavicarati upekkhaṭṭhānīyaṃ dhammaṃ upavicarati . iti cha somanassūpavicārā
cha domanassūpavicārā cha upekkhūpavicārā . aṭṭhārasa manopavicārā
veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[624] Chattiṃsa sattapadā veditabbāti iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ . cha gehasitāni somanassāni cha nekkhammasitāni
somanassāni cha gehasitāni domanassāni cha nekkhammasitāni
domanassāni cha gehasitā upekkhā cha nekkhammasitā upekkhā.
[625] Tattha katamāni cha gehasitāni somanassāni. Cakkhuviññeyyānaṃ
rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe
vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati
somanassaṃ yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ .
Sotaviññeyyānaṃ saddānaṃ ... ghānaviññeyyānaṃ gandhānaṃ ... jivhā-
viññeyyānaṃ rasānaṃ ... kāyaviññeyyānaṃ phoṭṭhabbānaṃ ... mano-
viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe
vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati
somanassaṃ yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ .
Imāni cha gehasitāni somanassāni.
[626] Tattha katamāni cha nekkhammasitāni somanassāni . Rūpānaṃ
tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā
etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti
evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ
Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ .
Saddānaṃ tveva .pe. gandhānaṃ tveva ... rasānaṃ tveva ...
Phoṭṭhabbānaṃ tveva ... dhammānaṃ tveva aniccataṃ viditvā
vipariṇāmavirāganirodhaṃ pubbe ceva dhammā etarahi ca sabbe te dhammā
aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya
passato uppajjati somanassaṃ yaṃ evarūpaṃ somanassaṃ idaṃ vuccati
nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni.
[627] Tattha katamāni cha gehasitāni domanassāni. Cakkhuviññeyyānaṃ
rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ
appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe
vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati
domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ domanassaṃ .
Sotaviññeyyānaṃ saddānaṃ ... ghānaviññeyyānaṃ gandhānaṃ ... jivhā-
viññeyyānaṃ rasānaṃ ... kāyaviññeyyānaṃ phoṭṭhabbānaṃ ... mano-
viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato
pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato
uppajjati domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ
domanassaṃ. Imāni cha gehasitāni domanassāni.
[628] Tattha katamāni cha nekkhammasitāni domanassāni .
Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe
ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti
evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu
pihaṃ upaṭṭhāpeti kadāssu 1- nāmahaṃ tadāyatanaṃ upasampajja
viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantīti iti
anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā
domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ
domanassaṃ . saddānaṃ tveva ... rasānaṃ tveva ... phoṭṭhabbānaṃ
tveva ... dhammānaṃ tveva aniccataṃ viditvā vipariṇāma virāga nirodhaṃ
pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā
vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu
vimokkhesu pihaṃ upaṭṭhāpeti kadāssu 2- nāmahaṃ tadāyatanaṃ upasampajja
viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantīti iti
anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā
domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ
domanassaṃ. Imāni cha nekkhammasitāni domanassāni.
[629] Tattha katamā cha gehasitā upekkhā. Cakkhunā rūpaṃ disvā
uppajjati upekkhā bālassa mūḷhassa [3]- puthujjanassa anodhijinassa
avipākajinassa anādīnavadassāvino assutavato puthujjanassa
yā evarūpā upekkhā rūpaṃ sā nātivattati tasmā sā upekkhā
@Footnote: 1-2 Po. Ma. kudāssu . 3 Po. etthantare mandassāti atthi.
Gehasitāti vuccati . sotena saddaṃ sutvā ... ghānena gandhaṃ
ghāyitvā ... jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ...
Manasā dhammaṃ viññāya uppajjati upekkhā bālassa mūḷhassa
[1]- Puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino
assutavato puthujjanassa yā evarūpā upekkhā dhammaṃ sā nātivattati
tasmā sā upekkhā gehasitāti vuccati . imā cha gehasitā
upekkhā.
[630] Tattha katamā cha nekkhammasitā upekkhā . rūpānaṃ
tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā
etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti
evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā
yā evarūpā upekkhā rūpaṃ sā nātivattati tasmā sā upekkhā
nekkhammasitāti vuccati . saddānaṃ tveva ... gandhānaṃ tveva ...
Rasānaṃ tveva ... phoṭṭhabbānaṃ tveva ... dhammānaṃ tveva aniccataṃ
viditvā vipariṇāmavirāganirodhaṃ pubbe ceva dhammā etarahi ca
sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ
sammappaññāya passato uppajjati upekkhā yā evarūpā
upekkhā dhammaṃ sā nātivattati tasmā sā upekkhā nekkhammasitāti
vuccati . imā cha nekkhammasitā upekkhā . chattiṃsa sattapadā
veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
@Footnote: 1 Po. etthantare mandassāti atthi.
[631] Tatrīdaṃ nissāya idaṃ pajahathāti iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ . tatra bhikkhave yāni cha nekkhammasitāni
somanassāni tāni nissāya tāni āgamma yāni cha gehasitāni
somanassāni tāni pajahatha tāni samatikkamatha evametesaṃ pahānaṃ
hoti evametesaṃ samatikkamo hoti . tatra bhikkhave yāni cha
nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha
gehasitāni domanassāni tāni pajahatha tāni samatikkamatha evametesaṃ
pahānaṃ hoti evametesaṃ samatikkamo hoti . tatra bhikkhave
yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yā cha
gehasitā upekkhā tā pajahatha tā samatikkamatha evametāsaṃ
pahānaṃ hoti evametāsaṃ samatikkamo hoti . tatra bhikkhave yāni
cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni
cha nekkhammasitāni domanassāni tāni pajahatha tāni samatikkamatha
evametesaṃ pahānaṃ hoti evametesaṃ samatikkamo hoti . tatra
bhikkhave yā cha nekkhammasitā upekkhā tā nissāya tā āgamma
yāni cha nekkhammasitāni somanassāni tāni pajahatha tāni samatikkamatha
evametesaṃ pahānaṃ hoti evametesaṃ samatikkamo hoti.
[632] Atthi bhikkhave upekkhā nānattā nānattasitā atthi
upekkhā ekattā ekattasitā . katamā ca bhikkhave upekkhā
nānattā nānattasitā . atthi bhikkhave upekkhā rūpesu atthi
Saddesu atthi gandhesu atthi rasesu atthi phoṭṭhabbesu [1]- .
Ayaṃ bhikkhave upekkhā nānattā nānattasitā . katamā ca
bhikkhave upekkhā ekattā ekattasitā . atthi bhikkhave upekkhā
ākāsānañcāyatananissitā atthi viññāṇañcāyatananissitā atthi
ākiñcaññāyatananissitā atthi nevasaññānāsaññāyatananissitā .
Ayaṃ bhikkhave upekkhā ekattā ekattasitā . tatra bhikkhave yāyaṃ
upekkhā ekattā ekattasitā taṃ nissāya taṃ āgamma yāyaṃ upekkhā
nānattā nānattasitā taṃ pajahatha taṃ samatikkamatha evametissā
pahānaṃ hoti evametissā samatikkamo hoti . atammayataṃ 2- bhikkhave
nissāya atammayataṃ āgamma yāyaṃ upekkhā ekattā ekattasitā
taṃ pajahatha taṃ samatikkamatha evametissā pahānaṃ hoti evametissā
samatikkamo hoti . tatrīdaṃ nissāya idaṃ pajahathāti iti yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
[633] Tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno
satthā gaṇamanusāsitumarahatīti iti kho panetaṃ vuttaṃ . kiñcetaṃ
paṭicca vuttaṃ.
[634] Iti 3- bhikkhave satthā sāvakānaṃ dhammaṃ deseti anukampako
hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo sukhāyāti .
Tassa sāvakā na sussuyanti 4- na sotaṃ odahanti na aññā cittaṃ
@Footnote: 1 Po. etthantare atthi dhammesūti dissati . 2 anupadavaggassa sappurisasutte pana
@agammayatāti dissati . 3 Ma. Yu. idha.. 4 Po. Ma. Yu. sabbattha sussūsanti.
Upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . tatra
bhikkhave tathāgato na ceva attamano hoti na ca attamanataṃ
paṭisaṃvedeti anavassuto ca viharati sato sampajāno idaṃ bhikkhave
paṭhamaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā
gaṇamanusāsitumarahati.
[635] Puna caparaṃ bhikkhave satthā sāvakānaṃ dhammaṃ deseti
anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo
sukhāyāti . tassa ekacce sāvakā na sussuyanti na sotaṃ
odahanti na aññā cittaṃ upaṭṭhapenti vokkamma ca satthu
sāsanā vattanti . ekacce sāvakā sussuyanti sotaṃ odahanti
aññā cittaṃ upaṭṭhapenti na ca vokkamma satthu sāsanā
vattanti . tatra bhikkhave tathāgato na ceva attamano 1- hoti
na ca attamanataṃ paṭisaṃvedeti na ca anattamano hoti na ca
anattamanataṃ paṭisaṃvedeti attamanatañca anattamanatañca tadubhayaṃ
abhinivajjetvā upekkhako viharati sato sampajāno idaṃ vuccati
bhikkhave dutiyaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā
gaṇamanusāsitumarahati.
[636] Puna caparaṃ bhikkhave satthā sāvakānaṃ dhammaṃ deseti
anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo
sukhāyāti . tassa sāvakā sussuyanti sotaṃ odahanti aññā
@Footnote: 1 Ma. na ceva anattamano hoti na ca anattamanataṃ paṭisaṃvedeti na ca attamano hoti na
@ca attamanataṃ paṭisaṃvedeti anattamanatā ca attamanatā ca ...
Cittaṃ upaṭṭhapenti na ca vokkamma satthu sāsanā vattanti .
Tatra bhikkhave tathāgato attamano ceva hoti attamanatañca
paṭisaṃvedeti anavassuto ca viharati sato sampajāno idaṃ vuccati
bhikkhave tatiyaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā
gaṇamanusāsitumarahati . tayo satipaṭṭhānā yadariyo sevati yadariyo
sevamāno satthā gaṇamanusāsitumarahatīti iti yantaṃ vuttaṃ idametaṃ
paṭicca vuttaṃ.
[637] So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti
iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . hatthidamakena
bhikkhave hatthidammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā
pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā . assadamakena bhikkhave
assadammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ
vā uttaraṃ vā dakkhiṇaṃ vā . godamakena bhikkhave godammo
sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ
vā dakkhiṇaṃ vā . tathāgatena [1]- bhikkhave arahatā sammāsambuddhena
purisadammo sārito aṭṭha disā vidhāvati rūpī rūpāni passati
ayaṃ paṭhamā disā . ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
ayaṃ dutiyā disā . subhanteva adhimutto hoti ayaṃ tatiyā
disā . sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ aṭṭhaṅgamā
nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ
@Footnote: 1 Ma. etthantare hisaddo atthi.
Upasampajja viharati ayaṃ catutthā 1- disā . sabbaso
ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ
upasampajja viharati ayaṃ pañcamī disā . sabbaso
viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ
upasampajja viharati ayaṃ chaṭṭhā disā . sabbaso ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati
ayaṃ sattamī disā . sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati ayaṃ aṭṭhamī disā .
Tathāgatena bhikkhave arahatā sammāsambuddhena purisadammo sārito
imā aṭṭha disā vidhāvati . so vuccati yoggācariyānaṃ anuttaro
purisadammasārathīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ.
----------
@Footnote: 1 Ma. catutthī.
Uddesavibhaṅgasuttaṃ
The Pali Tipitaka in Roman Character Volume 14 page 400-411.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=617&items=21&mode=bracket
Classified by content :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=617&items=21
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=14&item=617&items=21&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=14&item=617&items=21&mode=bracket
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=14&i=617
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=10&A=4813
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4813
Contents of The Tipitaka Volume 14
http://www.84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com