ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                    Acchariyabbhūtadhammasuttaṃ
     [357]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  sambahulānaṃ  bhikkhūnaṃ
pacchābhattaṃ     piṇḍapātapaṭikkantānaṃ     upaṭṭhānasālāyaṃ     sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā    udapādi    acchariyaṃ   āvuso   abbhūtaṃ
āvuso    tathāgatassa   mahiddhikatā   mahānubhāvakatā   yatra   hi   nāma
tathāgato    atīte    buddhe    parinibbute   chinnapapañce   chinnavaṭṭume
pariyādinnavaṭṭe     sabbadukkhavītivatte    jānissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā   te  bhagavanto  ahesuṃ  itipīti  .  evaṃ  vutte  āyasmā
ānando   te   bhikkhū   etadavoca  acchariyā  ceva  āvuso  tathāgatā
acchariyadhammasamannāgatā    ca    abbhūtā    ceva    āvuso   tathāgatā
abbhūtadhammasamannāgatā   cāti   .   ayañca  hidaṃ  tesaṃ  bhikkhūnaṃ  ayaṃ  1-
antarākathā vippakatā hoti.
     [358]    Atha    bhagavā    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
@Footnote: 1 ayaṃsaddo sabbattha natthi.
Nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bhante   amhākaṃ  pacchābhattaṃ  piṇḍapātapaṭikkantānaṃ  upaṭṭhānasālāyaṃ
sannisinnānaṃ     sannipatitānaṃ     ayamantarākathā     udapādi    acchariyaṃ
āvuso    abbhūtaṃ    āvuso   tathāgatassa   mahiddhikatā   mahānubhāvakatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte  jānissati  1- evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   ...  evaṃgottā  ...
Evaṃsīlā ... Evaṃdhammā ... Evaṃpaññā ... Evaṃvihārī ... Evaṃvimuttā
te  bhagavanto  ahesuṃ  itipīti  evaṃ  vutte  bhante  āyasmā  ānando
amhe  etadavoca  acchariyā ceva āvuso tathāgatā acchariyadhammasamannāgatā
ca   abbhūtā  ceva  āvuso  tathāgatā  abbhūtadhammasamannāgatā  cāti  ayaṃ
kho no bhante antarākathā vippakatā atha bhagavā anuppattoti.
     [359]   Atha   kho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
tasmātiha    taṃ    ānanda   bhiyyoso   mattāya   paṭibhantu   tathāgatassa
acchariyā abbhūtadhammāti.
     [360]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
sato   sampajāno   ānanda   bodhisatto   tusitaṃ   kāyaṃ   upapajjīti .
Yampi   bhante   sato   sampajāno   bodhisatto   tusitaṃ   kāyaṃ  upapajji
@Footnote: 1 Po. anussarissati.
Idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [361]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
sato   sampajāno   ānanda   bodhisatto   tusite  kāye  aṭṭhāsīti .
Yampi   bhante   sato   sampajāno   bodhisatto  tusite  kāye  aṭṭhāsi
idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [362]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yāvatāyukaṃ   ānanda   bodhisatto   tusite   kāye  aṭṭhāsīti  .  yampi
bhante    yāvatāyukaṃ    bodhisatto   tusite   kāye   aṭṭhāsi   idaṃpahaṃ
bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [363]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
sato   sampajāno   ānanda   bodhisatto  tusitā  kāyā  cavitvā  mātu
kucchiṃ   okkamīti  .  yampi  bhante  sato  sampajāno  bodhisatto  tusitā
kāyā cavitvā mātu kucchiṃ okkami idaṃpahaṃ bhante .pe. Dhāremi.
     [364]  Sammukhā  metaṃ  bhante  bhagavato sutaṃ sammukhā paṭiggahitaṃ yadā
ānanda   bodhisatto   tusitā   kāyā   cavitvā  mātu  kucchiṃ  okkamati
atha    sadevake    loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā
pajāya      sadevamanussāya      appamāṇo     oḷāro     obhāso
pātubhavati   atikkammeva   devānaṃ   devānubhāvaṃ  yāpi  tā  lokantarikā
aghā  asaṃvutā  andhakārā  andhakāratimisā  yatthapime  candimasuriyā  [1]-
@Footnote: 1 evaṃ mahiddhikā.
Evaṃmahānubhāvā   ābhāya   nānubhonti   tatthapi   appamāṇo   oḷāro
obhāso   pātubhavati   atikkammeva   devānaṃ   devānubhāvaṃ  yepi  tattha
sattā   upapannā   tepi   tenobhāsena   aññamaññassa   1-   jānanti
aññepi   kira   bho   santi   sattā   idhūpapannāti   ayañca   dasasahassī
lokadhātu   saṅkampati   sampakampati   sampavedhati  appamāṇo  ca  oḷāro
obhāso  loke  pātubhavati  atikkammeva  devānaṃ  devānubhāvanti. Yampi
bhante .pe. Idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [365]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   ānanda   bodhisatto   mātu   kucchiṃ  okkanto  hoti  cattāro
naṃ  devaputtā  catuddisārakkhāya  2-  upagacchanti  mā  naṃ  3-  bodhisattaṃ
vā   bodhisattamātaraṃ   vā   manusso   vā   amanusso  vā  koci  vā
vihesesīti   4-   .   yampi   bhante  .pe.  idampahaṃ  bhante  bhagavato
acchariyaṃ abbhūtadhammaṃ dhāremi.
     [366]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   ānanda   bodhisatto   mātu   kucchiṃ   okkanto  hoti  pakatiyā
sīlavatī     bodhisattamātā    hoti    viratā    pāṇātipātā    viratā
adinnādānā   viratā   kāmesumicchācārā   viratā   musāvādā  viratā
surāmerayamajjapamādaṭṭhānāti   .   yampi  bhante  .pe.  idampahaṃ  bhante
bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [367]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
@Footnote: 1 sabbattha aññamaññaṃ sañjānanti .    2 Po. Ma. cātuddisaṃ ārakkhāya.
@3 Yu. mā naṃ kho .  4 sabbattha vihethesīti.
Yadā    ānanda    bodhisatto   mātu   kucchiṃ   okkanto   hoti   na
bodhisattamātu    purisesu    mānasaṃ    uppajjati   1-   kāmaguṇopasañhitaṃ
anatikkamaniyā  ca  bodhisattamātā  hoti  kenaci  purisena rattacittenāti.
Yampi bhante .pe. Bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [368]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   ānanda   bodhisatto   mātu   kucchiṃ   okkanto   hoti  lābhinī
bodhisattamātā   hoti   pañcannaṃ   kāmaguṇānaṃ   sā   pañcahi  kāmaguṇehi
samappitā   samaṅgībhūtā   paricāretīti   .  yampi  bhante  .pe.  idampahaṃ
bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [369]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā    ānanda    bodhisatto   mātu   kucchiṃ   okkanto   hoti   na
bodhisattamātu   kocideva   ābādho   uppajjati   sukhinī   bodhisattamātā
hoti   akilantakāyā   bodhisattañca   bodhisattamātā  tirokucchigataṃ  passati
sabbaṅgapaccaṅgaṃ   ahinindriyaṃ  2-  .  seyyathāpi  ānanda  maṇi  veḷuriyo
subho   jotimā   3-  aṭṭhaṃso  suparikammakato  .  tatrassa  suttaṃ  āvutaṃ
nīlaṃ   vā   pītaṃ   vā   lohitakaṃ  vā  odātaṃ  vā  paṇḍusuttaṃ  vā .
Tamenaṃ   cakkhumā   puriso   hatthe   karitvā   paccavekkheyya  ayaṃ  kho
maṇi   veḷuriyo   subho  jotimā  3-  aṭṭhaṃso  suparikammakato  .  tatridaṃ
suttaṃ  āvutaṃ  nīlaṃ  vā  pītaṃ  vā  lohitakaṃ  vā  odātaṃ  vā  paṇḍusuttaṃ
vāti  evameva  kho  ānanda  yadā  bodhisatto  mātu  kucchiṃ  okkanto
@Footnote: 1 Po. Ma. upapajjati .  2 Yu. abhinindriyaṃ .  3 Po. Ma. Yu. jātimā.
Hoti    na    bodhisattamātu    kocideva   ābādho   uppajjati   sukhinī
bodhisattamātā    hoti    akilantakāyā    bodhisattañca   bodhisattamātā
tirokucchigataṃ  passati  sabbaṅgapaccaṅgaṃ  ahinindriyanti  1-  .  yampi  bhante
.pe. Idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [370]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
sattāhaṃ   jāte   ānanda   bodhisatte   bodhisattamātā   kālaṃ  karoti
tusitakāyaṃ   upapajjatīti   .   yampi   bhante   .pe.   idampahaṃ   bhante
bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [371]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yathā   kho   panānanda   aññā   itthikā   nava  vā  dasa  vā  māse
gabbhaṃ    kucchinā    pariharitvā    vijāyanti    na    hevaṃ    bodhisattaṃ
bodhisattamātā   vijāyati   daseva   māsāni   bodhisattaṃ   bodhisattamātā
kucchinā   pariharitvā   vijāyatīti   .   yampi   bhante   .pe.  idampahaṃ
bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [372]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yathā   kho   panānanda   aññā   itthikā   nisinnā  vā  nipannā  vā
vijāyanti    na    hevaṃ   bodhisattaṃ   bodhisattamātā   vijāyati   ṭhitāva
bodhisattaṃ   bodhisattamātā   vijāyatīti  .  yampi  bhante  .pe.  idampahaṃ
bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [373]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
@Footnote: 1 Yu. abhinindriyaṃ.
Yadā   ānanda   bodhisatto   mātu   kucchimhā   nikkhamati  devā  paṭhamaṃ
paṭiggaṇhanti   pacchā   manussāti   .   yampi   bhante   .pe.  idampahaṃ
bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [374]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā    ānanda   bodhisatto   mātu   kucchimhā   nikkhamati   appattova
bodhisatto    paṭhaviṃ   hoti   cattāro   naṃ   devaputtā   paṭiggahetvā
mātu   puratova   ṭhapenti   attamanā  devī  hotu  1-  mahesakkho  te
putto    uppannoti    .   yampi   bhante   .pe.   idampahaṃ   bhante
bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [375]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā  ānanda  bodhisatto  mātu  kucchimhā  nikkhamati  atha  visuddhova  2-
nikkhamati     amakkhito    uddena    amakkhito    semhena    amakkhito
ruhirena    amakkhito    pubbena   amakkhito   kenaci   asucinā   suddho
visuddho   2-   .   seyyathāpi  ānanda  maṇiratanaṃ  kāsikavatthe  nikkhittaṃ
neva    maṇiratanaṃ    kāsikavatthaṃ   makkheti   nāpi   kāsikavatthaṃ   maṇiratanaṃ
makkheti   taṃ   kissa   hetu   ubhinnaṃ  suddhattā  evameva  kho  ānanda
yadā    bodhisatto    mātu    kucchimhā   nikkhamati   visuddho   nikkhamati
amakkhito   uddena   amakkhito   semhena   .pe.   amakkhito   kenaci
asucinā   suddho   visuddhoti   .  yampi  bhante  .pe.  idampahaṃ  bhante
bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
@Footnote: 1 Ma. Yu. hohi .  2 Ma. Yu. visadova.
     [376]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   ānanda   bodhisatto   mātu   kucchimhā  nikkhamati  dve  udakassa
dhārā   antalikkhā   pātubhavanti   ekā  sītassa  ekā  uṇhassa  yena
bodhisattassa  udakakiccaṃ  karoti  1-  mātu  cāti  .  yampi  bhante .pe.
Idampahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [377]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
sampatijāto  ānanda  bodhisatto  samehi  pādehi  paṭhaviyaṃ 2- patiṭṭhahitvā
uttarābhimukho  sattapadavītihārena  gacchati  setamhi  chatte  anuhīramāne 3-
sabbā   ca   disā   viloketi   āsabhiñca   vācaṃ   bhāsati  aggohamasmi
lokassa   jeṭṭhohamasmi   lokassa   seṭṭhohamasmi   lokassa   ayamantimā
jāti    natthidāni   punabbhavoti   .   yampi   bhante   .pe.   idampahaṃ
bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [378]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   ānanda   bodhisatto   mātu   kucchimhā  nikkhamati  atha  sadevake
loke      samārake     sabrahmake     sassamaṇabrāhmaṇiyā     pajāya
sadevamanussāya    appamāṇo   oḷāro   obhāso   loke   pātubhavati
atikkammeva  devānaṃ  devānubhāvaṃ  yāpi  tā  lokantarikā  aghā asaṃvutā
andhakārā    andhakāratimisā    yatthapime    candimasuriyā   evaṃmahiddhikā
evaṃmahānubhāvā   ābhāya   nānubhonti   tatthapi   appamāṇo   oḷāro
obhāso   loke   pātubhavati   atikkammeva  devānaṃ  devānubhāvaṃ  yepi
@Footnote: 1 Ma. Yu. karonti .   2 Yu. paṭhaviyantisaddo natthi .   3 Po. anuhiriyamāne
@Ma. anudhāriyamāne. Yu. anubhīramāne.
Tattha   sattā   upapannā   tepi   tenobhāsena   aññamaññaṃ  sañjānanti
aññepi   kira   bho   santi   sattā   idhūpapannāti  ayaṃ  kho  dasasahassī
lokadhātu   saṅkampati   sampakampati   sampavedhati  appamāṇo  ca  oḷāro
obhāso   loke   pātubhavati   atikkammeva  devānaṃ  devānubhāvanti .
Yampi   bhante   .pe.   idampahaṃ   bhante  bhagavato  acchariyaṃ  abbhūtadhammaṃ
dhāremīti.
     [379]   Tasmātiha   tvaṃ   ānanda   idampi  tathāgatassa  acchariyaṃ
abbhūtadhammaṃ    dhārehīti   .   idhānanda   tathāgatassa   viditā   vedanā
uppajjanti    viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti   viditā
saññā   ...   viditā   vitakkā  uppajjanti  viditā  upaṭṭhahanti  viditā
abbhatthaṃ   gacchanti   .   idampi  kho  tvaṃ  ānanda  tathāgatassa  acchariyaṃ
abbhūtadhammaṃ   dhārehīti   .   yampi   bhante   bhagavato   viditā  vedanā
uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ  gacchanti  .  viditā
saññā   ...   viditā   vitakkā  uppajjanti  viditā  upaṭṭhahanti  viditā
abbhatthaṃ   gacchanti   .   idampahaṃ   bhante  bhagavato  acchariyaṃ  abbhūtadhammaṃ
dhāremīti.
     Idamavoca   āyasmā   ānando  .  samanuñño  satthā  ahosi .
Attamanā te bhikkhū āyasmato ānandassa bhāsitaṃ abhinandunti.
               Acchariyabbhūtadhammasuttaṃ niṭṭhitaṃ tatiyaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 14 page 246-254. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=357&items=23              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=357&items=23&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=357&items=23              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=357&items=23              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=357              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :